पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिकां । | ९८ | ।।

, विषयाः

पृष्टाङ्क

  • सारालङ्कृतेर्भेदद्वयस्य सोदाहरणे प्रतिपादनम् ।

उदारस्य सलक्षणोदाहरणं निरूपणम् । यथासङ्ख्यस्य ,, ,, ९७-९८

  • अन्यमतेन यथासङ्ख्यस्वरूपस्य सोदाहरणं प्रदर्शनम् ।

पर्यायस्य सलक्षणोदाहरणं निरूपणम् ।

  • अन्यत्र प्रदर्शितं पर्यायस्वरूपं सोदाहरणे निर्दिश्यैतदलङ्कारस्य सङ्कोच-

विकासोभयरूपतायाः सोदाहरणं निरूपणम् । ९८-९९ परिवृत्तेः सलक्षणोदाहरणं निरूपणम् ।।

  • सोदाहरणं परिवृत्तेः स्वरूपान्तरस्य प्रदर्शनम् ।।

९९-१००, परिसङ्ख्यायाश्चातुर्विध्यमुदाहरणैः स्फुटीकृत्य लक्षणप्रदर्शनपुरःसरं स्व. मतेन तस्याः प्रकारद्वयस्य सोदाहरणं प्रदर्शनम् । १००-१०१ विकल्पस्य सलक्षणोदाहरणं निरूपणम् ।। १०१ समुच्चयस्य ,, ,,

  • प्रकारत्रयेण समुच्चयस्वरूप सौदाहरण प्रदश्यें परमतेनापि तत्स्वरूपस्य

निरूपणम् । १०१-१०२ समाधेः सुलक्षणौदाहरण निरूपणम् । प्रत्यनीकस्य । प्रतीपस्य ,,

  • इतरत्रोक्तं सोदाहरणं प्रतीपस्वरूपमुपवण्ये प्रतीपोपमातः प्रतीपस्य भिन्न-

तायाः प्रतिपादनम् । उल्लासस्य सलक्षणोदाहरणं निरूपणम् ।।

  • उल्लासालङ्कृतेर्भेदचतुष्टयस्य सोदाहरण प्रदर्शनम् । ।

- तद्गुणस्य सलक्षणोदाहरणं निरूपणम् ।। १०३-१०४ पूर्वरूपस्य ,, प्रकारान्तरेण पूर्वरूपस्य सलक्षणोदाहरणं निरूपणम् । अतगुणस्य । (१)प्राक्सिद्धेः १०४-१०५ अवज्ञायाः . ' ,, प्रश्नोत्तरस्य

  • प्रश्नोत्तरालङ्कृतेरनुमानकाव्य लिङ्कालङ्कृतिभ्यां भेदस्य प्रतिपादनम् ।

(१) अत्रैव ‘अनुगुण” इत्यलङ्कृतिनामान्तरमन्यत्र । - १०४