पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः | पृष्ठाङ्काः आक्षेपस्य सलक्षणोदाहरणं निरूपणम् ।

  • काव्यप्रकाशमतेनाझैपस्य प्रतीपेऽन्तभवं संसूच्यान्यमतेनाक्षेपस्य सलक्षणो-

दाहरणं वर्णनम् ।। ८८-८९ गूढाक्षेपस्य सलक्षणोदाहरणं निरूपणम् । विरोधस्य ।

  • विरोधालङ्कृतेर्दशसु प्रकारेषु केषाञ्चिदुदाहरणैः स्फुटीकरणम् ।

विरोधाभासस्य सलक्षणोदाहरणं निरूपणम् ।

  • विरोधाभासविरोधयोर्भेदस्य प्रदर्शनम् ।

असम्भवस्य सलक्षणोदाहरण निरूपणम् । विभावनायाः ,, ,,

  • अन्यत्र प्रदर्शितान् विभावनाभेदान् सोदाहरणान् निरूप्य काव्यप्रकाश-

मतेन तेषामतिशयोक्तावन्तर्भावस्य संसूचनम् । । ९१-१२ विशेषोक्तेः सलक्षणोदाहरणं निरूपणम् ।

  • विशेषोतेर्भेदत्रयस्य सोदाहरणं स्फुटीकरणम् ।

असङ्गतेः सलक्षणोदाहरण निरूपणम् ।

  • अन्यत्र प्रतिपादितस्यासङ्गतेः प्रकारद्वयस्य सौदाहरण निरूपणम् । ९२-९३

विषमस्य सलक्षणोदाहरणं निरूपणम् ।।

  • अन्यत्रोकस्य विषमस्वरूपस्य सोदाहरण प्रदर्शनम् ।

समस्य सलक्षणोदाहरणं निरूपणम् ।

  • अन्यमतेन सोदाहरणं समस्वरूपस्य वर्णनम् ।

। विचित्रस्य सलक्षणोदाहरणं निरूपणम् ।। अधिकस्य ' ,, ,,

  • अन्यत्र प्रदर्शितयोरधिकाल्पालङ्कारस्वरूपयोः सोदाहरणं निरूपणम् ।

अन्योन्यस्य सलक्षणोदाहरणं निरूपणम् । विशेषस्य ,, ,,

  • अन्यत्रोक्तस्य विशेषस्वरूपस्य सोदाहरणं प्रदर्शनम् ।

व्याघातस्य सलक्षणोदाहरण निरूपणम् ।।

  • अन्यत्र प्रतिपादितयोयघातभेदयोः सलक्षणोदाहरणं निरूपणम् ।।

९५-९६ कारणमालायाः सलक्षणोदाहरणं निरूपणम् । एकावल्याः मालदीपकस्य , सारस्य ३ ५ ‘,,.