पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः पृष्ठाङ्क: स्थलविशेषप्रयुक्तपूर्वोक्तदोषापवादरूपदोषाङ्कुशस्वरूपस्य तत्त्रैविध्यस्य च प्रतिपादनम् ।। दोषाङ्कुशप्रकारत्रयनिरूपणम् । प्रथमदोषाङ्कशप्रकारोदाहरणप्रदर्शनम् ।

  • अत्रैव प्रकारान्तराणां निरूपणम् ।

द्वितीयदोषाङ्कुशप्रकारोदाहरणप्रदर्शनम् ।

  • अत्रैव प्रकारान्तराणां सोदाहरणं निरूपणम् ।

तृतीयदोषाङ्कुशप्रकारोदाहरणप्रदर्शनम् ।

  • अत्रैव प्रकारान्तराणि प्रदश्यं तदन्येषु रसालङ्कारादिदोषेष्वपि क्वचित् ।

तद्दोषापवादस्वरूपत्वस्य सोदाहरण सविस्तरं च निरूपणम् । ३०-३२

  • सर्वेषामलङ्काराणां प्रायेणोपमागर्भत्वादुपमादोषाणामेव सर्वालङ्कारदोषज्ञाप-

कत्वमुक्त्वा तेषाञ्चौपमादोषाणामनुचितार्थत्वन्यूनाधिकपदत्वभग्नप्रक्रमत्व- रूपतायाः काव्यप्रकाशोक्त्या सूचनम् । द्वितीयमयूखसमाप्तिप्रदर्शनम् । । तृतीये मयूखे- काव्यत्वज्ञापकेषु काव्यस्य लक्षणेष्वक्षरसंहतेः सलक्षणोदाहरणं निरूपणम्।

  • अक्षरसहतेः समासोक्तिभेदत्वमिति कस्यचिन्मतस्य सूचनम् ।

शोभायाः सलक्षणोदाहरणं निरूपणम् । अभिमानस्य ) । हेतोः ,,

  • हेतुरपलुतेर्भेद' इति कस्यचिन्मतस्य सूचनम् ।

प्रतिषेधस्य सलक्षणोदाहरणं निरूपणम् ।

  • अस्य प्रतिषेधस्य हेत्वलुपतावन्तर्गतेः कस्यचिन्मतेन सूचनम् ।

निरुक्तस्य सलक्षणोदाहरणं निरूपणम् ।

  • निरुक्तस्य द्वैविध्य प्रदर्यं तस्योदाहरणैः स्फुटीकरणम् ।

मिथ्याध्यवसायस्य सलक्षणोदाहरणं निरूपणम् ।। सिद्धेः

  • कस्यचिन्मतेन सिद्धेस्तुल्ययोगितान्तर्भावस्य सूचनम् ।

युक्तेः सलक्षणोदाहरणं निरूपणम् ।

    • युक्तिश्चैयं व्यतिरेकालङ्कारस्वरूपेति कस्यचिन्मतस्य प्रदर्शनम् ।

कार्यस्य सलक्षणोदाहरणं निरूपणम् ।

  • अस्य कार्यस्य परिणामालङ्कारान्तर्गतैः कस्यचिन्मतेन सूचनम् ।