पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्टो मयूखः । १२७ रेफेति । यत्र काठ्ये टवर्ग पञ्चमाक्षरागि ३ वर्जयित्वाऽन्यानि वग्यक्षिराणि यकाकारणकारी च रेफाक्रान्तानि, तवर्गश्च ककारपकाराभ्यामाक्रान्तः, तकारश्च ककोर- स्पोर्टमुच्चार्यते, तन्न प्रोत्यर्थः । कमूर्धता, ककारस्य मूर्धनि तारो यस्यामिति विग्रहः । वक्ष्यत उदाहरणम्-‘तर्कवानुर्यपूणक्तिप्रासात्कटधियां वृथा । अत्र ककार. यकारणकारा रेफाक्रान्ताः, तकारः ककारपकारान्यासक्रान्तः, उत्कटेत्यत्र ककारस्य मूर्धनि तकार इति ॥ २४ ॥ सर्वैरूर्वैः सकारस्य सर्वे रेफस्य सर्वथा । रहौ द्वेधा तु संयोगः यरुषायां शष स्वतः ।। २६ ॥ सर्वैरिति । यत्रान्ये वर्णाः सकारस्योऽर्वम्, अन्ये वणश्च रस्योपर्यंधौभावमापन्नाः, रकारका परस्परपर्यंधोभावमापन्नौ, शकाषकारौ च स्वतन्त्रौ वर्णान्तरासंयुकौ, तत्र परुषेत्यर्थः । सर्वथा उपर्यंधोभावेन, द्वेधा उपर्यंधोभावेन, स्वतः असयोगेने. त्यक्षार्थः । वक्ष्यत उदाहरणम्-'वीरसोत्सर्पमुखाग्रा बह जहे शस्तृषम् ।। अत्र सकारोऽवं पकारतकारी पकारगकारदकाराश्च रकारस्योपर्यधःस्धायिनो कार- हकारी च परस्परपर्यंधोभावमापन्नौ शकारपकारौ च स्वतन्त्र, अतः परुषेति ॥२९॥ कारोऽन्यैरसंयुक्तो लघवो घभधा रसाः । ललितायां तथा शेषा भद्रायामिति वृत्तयः ॥ २६ ॥ | लकार इति । यत्र कारोऽन्यैरसंयुक्तो कारभकारधकाररेफसकारी लघव सच्चार्यन्ते, तत्र ललितेत्यर्थः । वक्ष्यमाणमुदाहरणम्-'ललना रभस धत्ते घनेति । अत्र लकारोज्यैरसैयुको रेफभकारसकारधकारवकाराय लघव उच्चार्यन्त इति । अत्र अन्यै. रिति कथनाल्लकारस्य लकारेण संयोगेऽपि न दोषः । लधुत्वं चात्राऽयुकत्वम् । तेनो. दाहरणे सकारधकारयोगुरुत्वेऽपि न क्षतिः । तथा शेषा इति । षकारादयोऽयैः संयुका असंयुका वा यत्रोचार्यन्ते सा भद्रेत्यर्थः । बक्ष्यत उदाहरणम्-‘टोपे महीयसी. ति । अत्र सधैमसंयुकत्वात् ॥ २६ ॥ | अङ्गभङ्गोल्लसळीला तरुणी स्मरतोरणम् । तर्ककर्कशपूर्णोक्तिप्राप्तोत्कटाधियां वृथा ॥ २७ ।। • अङ्गभङ्गति । तर्फकईशबुद्धीनां कामतोरणरूपा तरुणी वृथा, न सुखाय । साहित्यपरिशीलनसरसानामेव सुखदेति भावः ॥ १७ ॥ वीप्सोत्सर्पन्मुखाग्रार्दै बह जहे कुशस्तृवम् ।। ललना रभसं धत्ते घनाटोपे महीयसि ॥ २८ ॥ वीप्सेति । घनानां मेवानाम् आटोपे विस्तारै बर्दी मयूरः, वीप्सया वारंवारम् उत्सर्फतु यन्मुखानं तदाद् यथा स्यात्तथा तृपं जहे अत्यजत, ललना त रमस मुद् धत्ते