पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ राकागमसहिते चन्द्रालोके- -- | आचतुष्टयमिति । द्वित्रिचतुःपदानां समासे पाञ्चाली, पञ्चषट्सप्तपदानां समासे । लाटीया, अष्टमादियथेष्टपदानां समासे गौडीया, सर्वथा समासाभावे वैदर्भीति । यथारसमिति । शृङ्गारे वैदर्भी रौद्रवीरयोगडीया अन्यत्र पाञ्चाली लाहीयेत्यर्थः । एवञ्च-रसानुगुणत्वेन रसाऽङ्गतोः शब्दालङ्काराणां वर्णधर्मत्वेन तद्वैलक्षण्यं लभ्यते । क्रमेणोदाहरणानि- मदननृपतियात्राकालविज्ञापनाय स्फुरति जलधिमध्ये ताम्रपत्रीव भानुः । अयमपि पुरुहूतप्रेयसीमूर्धिन पूर्णः कलश इव सुधांशुः साधुलालसीति ॥ इयं पाञ्चाली- अस्ताद्विलम्बिरविबिम्बतयोदयादि | चुडोन्मिवत्सकलचन्द्वतया च सायम् । सन्ध्याप्रवृत्तहरहस्तगृहीतकांस्य | ताकद्वयेव समलक्ष्यत नाकलक्ष्मीः ॥ इयं लाटीया । एतद्दत्ताऽसिवातवदसगठहृदंशसार्दैन्धनैतद्- दोर्दण्डोद्यत्प्रतापज्वलदनलमिलमधूमभ्रमाय । एतद्विग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासी- देतज्ञासीरवाजिब्रजखुरजरजोराजिराजिस्थलीषु ॥ इथे मीडीया। निविते यदि शुकशिखापदे सृजति सा कियतीमिव न व्यथाम् । मृदुतनोविंतनोतु कथं न ताम्वनिभृत्तु निविश्य हृदि स्थितः ॥ . इयं वैदर्भी ॥ २१-२२ ॥ मधुराप्रौढापरुषाललिताभदाख्याः पञ्च वृत्तीर्लक्षयति- मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः ।। लकारश्च संयुक्तो इस्वव्यवहितौ रणौ ॥ २३ ॥ मथुरायामिति । यत्र काव्ये कवर्गादिस्थितान्यक्षराणि निजैः पञ्चमैकाराचैः समाकान्तानि तथा लकारो लकारेणैव संयुको कारणकारी स्वाक्षरव्यवहितौ भक्तः, सा मधुरा वृत्तिरित्यर्थः । वक्ष्यमाणमुदाहरणम्-अङ्गभङ्गोल्लसलीला तरुणी स्मर- तोरणम् । इति । अत्र काराधःस्थौ गकारी लकारेण संयुको लकारो रकर्णिकारयोग्य वसन्तरितत्वमिति ॥ १३ ॥ रेफाक्रान्ता वग्र्ययणाष्ट्रवर्गात्पञ्चमाद् ऋते । कपाक्रान्तस्तवर्गः स्यात् प्रौढायां च कर्थता ॥ १४ ॥