पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कागमसहिते चनद्रलोके- गुरुविषयी यथा-- पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।। यन्मदीयाः प्रजास्तत्र हेतुस्त्वदूब्रह्मवर्चलम् ॥ भ्रातृविषयी यथा- देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ तविषयों यथा-- अनेन कस्यापि कुलाकुरेण स्पृष्टस्य गात्रेषु सुख ममैवम् । का निर्वृतिं चेतसि तस्य कुर्याद् यस्याऽयमल्कृितिनः प्ररूढः ॥ व्यभिचारी प्रधानो यथा-- यावत्सखे ! प्रियां स्वप्ने प्रार्थये मानिनीमहम् । तावच्छठेन विधिन निद्वैवाऽपहृता मम ॥ अन्न विधि प्रत्यसूया प्राधान्येन व्यज्यते । एवमन्येऽपि ज्ञेयाः ॥ १५ ॥ वानेव व्यचारिभावानाह- निर्वेदानिशकाख्यास्तथाऽस्यामदल्लमाः । आळस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥ १६ ॥ ब्रीडा चपळता इर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १६ ॥ सुप्तं विबोधाऽमषैश्चाप्यवहित्था तथोग्रता । मतिव्यघिस्रथोन्मादस्खथा मरणमेव च ॥ १७ ॥ त्रासथैव वितर्कश्च विझे या व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ १८ ॥ निर्वेदेति । एतेषां स्वरूपाणि- स्वावमानो निर्वेदः । ग्लानिः कार्याक्षमत्वम् । अनिष्टचिन्तनं शङ्का । असहिष्णुता असूया। आनन्दजो मोहो मदः । इत्यादिजनितः सेदः श्रमः । इष्टाऽनादर आलस्यम् । शरीरमालिन्यकारको मनोविकारो दैन्यम् । चिन्ता ध्यानम् । दुःखानुचिन्तनजन्यं भयं मोहः । ज्ञानाञ्जननमित्यर्थः (१)। सम्पूर्णफलानामीप्सा धृतिः । अनुभूतार्थविषयकं संस्कारजन्यं ज्ञानं स्मृतिः । मन सोचो ब्रीडा । मात्सर्यादिकृताऽनवस्थितिश्चपलता । स्तुत्यादिक्कतो मनःप्रसादो हर्षेः । राजगजादिक्कत भयमावेगः । कर्तव्यमूढत्वं जडता। विद्यादिकृतमदजनितः (१) वाक्यमिदं स्व-पुस्तके नास्ति ।