पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठी मयूखः । ललनोयनकक्षमाञ्चादिभिः स्थायित्वाद्यनुनानःसवासना वासिनन्तःकरणाना- मालङ्कारिकागां सामाजिनां पूर्व सुत्पन्नः सूक्ष्मजयन्तः स्थिरो रत्यादिः स्थायी भाव विभावादिभिरमियन्यने । एवञ्च चे २३ रयादिनन्न नाव रसामि व्यकिः । अन्यनिष्ठानामपि विभावादीनां सम्बन्धिविग्रे रीयवेनाप्रतीत स्वीयत्वा- संसर्गाऽग्रहासाधारण्येन प्रतीतो साधारण्येनैव प्रभाव पसंलगोग्रासरूवेग स्थायी अभिव्यज्यते । अभिव्यकिरव चर्वणा । तेन-विभावदोनों समूहालम्वनामिकाभिव्यको रस' इति सिद्धम् । अभिव्यकिविशिटश्च स्थायी विभावादिज्ञानपर्यन्तमभिव्यको. ऽभिव्यकिनाशोत्पत्तौ नाशोत्पत्तिप्रतीतिविर भवन । न चैवं वि भावादिसम्हा: लम्बनात्मिकायां रसत्यको विभावादीनां पृथक् प्रतीत इति वाच्यम् । पानकर. न्यायेन चर्वणात् । पानके हि कपूरचंशो ने पार्थक्येन प्रतीयते, एवमत्रापि विभावाद्यशो न पृथक् प्रतीयते, किन्तु रत्याकारतयैव तत्प्रतीतिः । अतोऽभिव्यज्यत एवं रस एतच्च सर्वमभिप्रेत्य 'विभावित इत्युक्तम् । विभावितः, उत्पादितोऽनुमितो भुको- sभिव्यक्त इति मतभेदर्थः । आस्वाद्यमानै तनुरिति रसशब्द रयत इति योगः प्रद- तिः । विभावाचैरित्यनेन मिलिज्ञानानेवाभिव्यञ्जवं न प्रत्येकमित्युकम् । एकैकस्य व्यञ्जकत्वे व्यभिचारोत् । तथा हि-व्याघ्रादयो विभावा भयानकध्ये रौद्रात: वीराणाम् , अश्रुरावादयोऽनुभावाः शृङ्गारस्येव करुणभानयोः, चिन्तादयो व्यभि. चारिणः शृङ्गारस्येव वीरकरुणभयान कानाम् । न च तत्रैकेन तत्तद्वाभिव्यकिः । अतो मिलितानमेवाभिव्यञ्जकत्वम् । यत्र चैकेन रसाभिव्यक्तिस्त्रान्तरेणान्यस्थाप्यावे- पात् । यथा- वियदलिमलिनाम्बुगर्भमेधं मधुकरकोकिलकूजितदिशां श्रीः । धरणिरभिजवाड्कुराङ्कङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ! ॥ अन्न विभावेनानुमावत्यभिचारिभावयोः । परिमुदितमृणालीम्लानमङ्ग प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियास । कलयति च हिमांशोर्निकलङ्कस्य लक्ष्मी- माभनवकरिदन्तच्छेदपाण्डुः कपोलः ॥ अत्रानुभावेन विभावव्यभिचारिभावयोः, दूरादुत्सकमागते विवलितं सम्माधिणि स्फारित संश्लिष्यत्यरुण गृहीतवसने कोपाञ्चितझुलतम् ॥ मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षण चक्षुर्जातमहो ! प्रपञ्चचतुरे जातोगसि प्रेयसि ।। अत्र औत्सुक्यब्रीडादिभिव्यभिचारिभावैविभावानुभावयोराक्षेप इति दिक्॥२-३॥