पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोकै- = - -= . त्कण्ठादिभिः पोषितो रामानुकायें नटे रसः, स एव तत्तुल्यरूपतानुसन्धानबला- दारोग्यभाणः सामाजिकानां चमत्कारहेतुरित्याह । श्रीशङ्ककस्तु-विभावादिभिः स्थानोऽनुमितिरूपा चमत्कारप्रतीतिय सामाजिकानां जायते, स रसः । तथा हि-चित्रतरगवद्वानोऽयमति ज्ञातो नटः पक्षः । तत्र विभावादित्रयेग स्थाय्यनुमीयते । गुरुशिक्षा कृतातिशविताभ्यासेन रोमाञ्चा अभिनयद्वारेण, सौधस्थले चरन्ती चरणमालोलचारुमजीरा । कापि कमनीयमूर्तिः कनकाशलाकेव कामिनी इष्टा ॥ इत्यालम्बनाभिव्यको, | ‘वाता मलयजी शन्ति मेधैः श्यामं तथाम्बरम् । भूमिर्नवाड्रन को गतिर्ललनां विना ॥ इत्युद्दीपनव्यक्तौ तइनुभावस्य रोमाञ्चादेर्दर्शनीयस्याविर्भावनेन यज्ञ नीयस्यो. झण्ठादेस्तकार्यप्रकटनेन च प्रकाशनात् । यद्यपि ते कृत्रिमास्तथापि कृत्रिमत्वेनाऽज्ञातैः स्थायिभावस्य रल्यादेरनुमितिः । न च साक्षात्कार एव चमत्कारो नानुमितिः । अन्यथा स्वगनुमितिरपि सस्यादिति वाच्यम् । वस्तुसौन्दर्यबलादसनीयत्वेन स्थाय्यनुमानस्या- ऽन्यानुमानवैलक्षण्यात् । न च तथापि स्थायेनो नऽसत्वाद् बाधावतारेणानुमित्य. सम्भव इति वाच्यम् । स्थायितया सम्भाव्यमानत्वेना भावनिश्चयाभावात् । अनिश्चये त्विष्टैव रसानुत्पत्तिः । अतोऽनुमितिविषयीभूतः स्थायिभाव एव रसः । अत एव नटे न रस' इत्याह ।। भट्टनायकस्तु-नोत्पद्यते नानुमीयते किन्तु विभावादिभिः स्थायिनो रत्यादे. भगः । तथा हि-शब्दात्मनः काव्यस्य न्नयो व्यापाराः । अभिधा भावकत्वं मोक्त्वं च। अभिधा निरन्तर सन्ति च । निरन्तर किरूपा सान्ता लक्षणारूपा । भावकत्वं साधारणीकरणम् । तेन हि व्यापारेण विभावादयो, रत्यादिः स्थायी च साधारणी. क्रियते । साधारणीकरणं च राधादिविशेषागामालम्बनविभावान कामिनीत्वादि. सामान्येनोपस्थितिः(१) । स्थाय्यनुभवादोन सम्बन्धिविशेषानवच्छिन्नत्वम् । नाटये. ऽपि द्वितीयन्यांपारेण साधारणीकृतैर्विभावादिभिस्तृतीयव्यापार साहित्येन तथा वात एव स्थायी भुज्यते । भोगश्च-सत्वादिगुणोद्रेकात्प्रकाशते य आनन्दस्तत्स्वरूपाऽनन्या- लम्बनो या सवित् तत्स्वरूपो लौकिकमुखानुभवविलक्षणः । उद्रेकचे इतराभिभवेना. ऽवस्थितिरिति साङ्ख्यसिद्धान्तानुयायी स्वमतपरिष्कारमाह । आचार्याभिनवगुप्तपादास्तु-रसो विभावादिभिर्नोल्पद्यते नानुमीयते न भुज्यते किन्त्वभिव्यज्यते । तथा हि-धूमेन वन्वानुमानाभ्यासवत नैयायिकानामिव (१) “साधारणीकरणं च इत्यारम्य ६० सामान्येनोपस्थितिः इत्यन्तोंऽशः खे-पुस्तके न यते ।।