पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठ भग्वः । रीतिनिरूपणस्य रस नरूपणं: इकन::::: * रसान्निरूपयितुं विभावानुभावव्यभिचारिभावैरहजे, भइन्य रसवात्तदुपद्धातत्वेन विभावादीनभिधत्ते-- आलम्वनोद्दीपना विचः कारणं द्विधा । कार्योऽनुभावो भास्नु सट्टायो व्यभिचायपि ।। १ ।। आलम्वनेति । समान्ने अवनवा हीपनविविध कारणम् । यद्यप्यु- दीपकस्य न जनकत्व तथाप्युद्दीपनं विनाऽऽल्वदायोगद्रवारपत्ते सत्कधायकत्वेन जनकता विवक्षिता । अनुभावः कार्यम् । व्यभिचारिभावः सहकारीत्यर्थः। एते प्रतिरको भिन्ना वक्ष्यन्ते ॥ १ ॥ गळद्वैद्यान्तरोद्भदं हृदयेऽप्यजडात्मनाम् ।। मिलन्मलजालेप इवादिं विकासयन् ॥ २ ॥ काव्ये नाव्ये च कार्ये च विभावाद्येविंभावितः । आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः ॥ ३॥ गलदिति । रत्यादिः स्थायी भाव एव रसः । विभावाचैर्विभावितो रसो न सूक्ष्मवस्थापन्नः । काव्यनाटकभोगेषु आस्वादनस्वरूप ज्ञानस्वरूपः । ज्ञानमप्यनन्य विषयमिति गलद्वैद्यान्तरोद्भेदमित क्रियाविशेषणेनो कम् । अजडात्मना तन्नद्रस परिशीलनाभ्यासपाटवक्ताम् । अतएव न शान्ताभासे शृङ्गाराभिव्यक्तिः । 'हृदयेषु जडात्मना मिति पाठे तु जडहृदये यथा मलयजालेप अह्लादं विकासयतीति दृष्टान्ते योज्यम् । अयमाशयः-शृङ्गारवीरकरुणहास्याऽद्भुतभयानकराद्वबीभत्स्शान्तानां रसान रत्युत्साइशोकहासविस्मयभयद्वेषजुगुप्साप्रशमाः क्रमेण स्थायिभावः । तिष्ठन्तीति स्थायिनः स्थिरा इत्यर्थः । यतः सर्वो जीवः सुखसको रिरंसते, स्वहितायोत्सहते, स्बेष्टक्षतिशड्या शोचति, हसति, वैचित्र्यदर्शनाद्विस्मयते, बिभेति, परस्मै कुष्यति, पर जुगुप्सते, वैराग्येण किञ्जियकुकामः प्रशमें भजते । न हि मुक्कावस्थातः पूर्वमेभि: नैवमिश्चित्तव्यापारैः शून्यः कदाचित्कश्चित् संसारेऽवतिष्ठते । एवञ्च-वासनारूपतया स्थितान् विरुदैरविरुदैर्वा भावैरतिरस्कृतप्रवाहान् रल्यादीन् विभावयन्ति आस्वाद योग्यान् जनयन्ति ते विभावः । अनुभावयन्ति तन्नैवोत्कर्षाधानं कुर्वन्ति ते ऽनुम्भवाः । विशेषेणाभितः स्थायिनः शरीरे वारयन्ति ते व्यभिचारिभाषाः । तथाच-'अभिव्यक- स्थायिभाव एवं रस' इति सम्प्रदायः ।। भइलोल्लटस्तु-ललनादिमिरालम्बनविभावैरुत्पादित उद्दीपनविभावैश्चन्द्रा- ssरामप्रसादादिमिरुद्दीपितोऽनुभावैः कटाक्षादिभिः प्रतीतियोग्यः अतो व्यभिचारिभिः