पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमी मयूखः ।। १०) द्वितीया यथा- केयुः क्व क्वचन तिलके क्वाऽङ्गदै क्वैव मुका- हाः कण्ठस्थितिरपि तथा कर्ण क्वैव काञ्ची । मञ्जीरोऽन्यः प्रणयकुपितप्रेयसीप्रेमशंसी को वा कुर्यात्पुलकमुकुलाऽकृतां गन्नयष्टिम् ॥ अन्नोभयन्नार्थो विधिनिषेधश्चेति ब्रुमः ॥ ९६ ॥ विकल्पालङ्कारमाह- विकल्पस्तुल्यबळयोर्विरोधश्चातुरीयुतः । कान्त ! चित्तेऽधरे वापि कुरु त्वं वीतरागतम् ॥ ९६ ।। विकल्प इति । विरुद्धकार्यद्वयव्यञ्जकस्य युगपत्कर्तुमशक्यस्य कार्यद्वयस्य कथने विकल्पालङ्कारः । कान्तेति खण्डितोकिः । चित्ते मप्यनुरागस्य, अधरेऽप्यन्य. दत्तरकिम्नश्च युगपन्निषेधोक्त्या नायिकयोयुगपदशगासम्भवव्यञ्जनात् । यथा वा- आराधि वदनपङ्क्त्या यया पिनाकी झपाचरस्वामिन् ! । त्यज तमानीत वा श्रीगृहबन्धोः कुलवधूटीम् ॥ यथा वो युवा वाभिमुख रणस्य चरणस्यैवादसीयस्य वा बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः । छिन्नं वाऽवनतीभवन्निजभियः खिन्न भरेणार्थवा राज्ञाऽनेन हठाद्विलोठितमभूद् भूमावरीण शिरः ॥ -॥९६ ॥ समुच्चयोलारमाह- भूयसापेकसम्बन्धभाजा गुम्फः समुच्चयः ।। नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥ ९७ ॥ भयसामिति । अनेकक्रियाणामनेकेषां वा गुणानामनेकेषां वा कारकाणां योगः समुदयालङ्कारः । नाशदर्शनशानां शत्रावुकेर्लक्ष्यत्वम् । यथा वा- तेषु तद्विधवधूवरणाहै भूषण स समयः स रथाध्वा ।। तस्य कुण्डिनपुरै प्रतिसर्प भूपतेव्यवसितानि शरीख: ॥ अन्न भूषणादीनामेकक्रियान्वयः । अत्र व्यधिकरणत्वं सामानाधिकरण्यै च । विवक्षणीयम् । तेन, । पथि पथि सहकाराः कोरकाली विचित्र | दिशि दिशि पवमानो वीरुध लासकश्च । नरि गरि किरति द्राकू सायकान् पुष्पधन्वा । पुरि पुरि च निवृत्ती मानिनीमानचच ॥