पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । ५ अन्योन्यालङ्कारमाह- अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया ॥ ८४ ॥ अन्यान्यमिति । प्रसिद्धपरस्परोपकारकथने अन्योन्यालङ्कारः । चन्द्रनिशयोः परस्परशोभाजनकत्वात् । यथा वा- नतेन भायाः शशिना निशेव त्वया स भायान्निया शशीव । पुनः पुनस्तद्युगयुग विधाता योग्यामुपास्ते तु युवा युयुक्षुः ॥-॥ २४ ॥ विशेषालङ्कारमाह- विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् ।। गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ ८ ॥ विशेष इति । प्रसिद्धाधार विना अधेियवर्णने विशेषालङ्कारः । अन्न सूर्ये विना तत्किरणवर्णनम् । यथा वा- | रोमावलीभ्रकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्थिन । व्यस्तैरपि स्थास्नुभिरेतदीयैजैत्रः स चिन्नं रतिज्ञानियोरः ॥ अन्यत्र तु-- •विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वण्र्यो । किञ्चिदारम्भतोऽशक्यवस्वन्तरकृतिश्च सः ॥ यथा--- त्वं हृदुता भैमि ! बहिर्गापि प्राणायिता नासिकयास्यगत्या । ने चित्तमाक्रामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति ॥ तथी, विभिन्दता दुष्कृति मम श्रुति दिगिन्द्रदुर्वाचिकसूचिसञ्चयैः । प्रयातजीवामिव मां प्रति स्फुटं तं त्वयाऽप्यन्तकदूतवोचितम् ॥-॥८६॥ व्याघातालङ्कारमाह-- स्याद् व्याघातोऽयथाकारि वस्त्वन्यक्रियमुच्यते । यैर्जगत्प्रीयते इन्ति तैरेव कुसुमायुधः ॥ ८६ ।। स्यादिति । अन्यजनकत्वेन लोकप्रसिद्धस्य विरुद्धकार्यजनकत्वकथने व्याधाता इलार इत्यर्थः । प्रीतिजननसमथैः कुसुमैमरणक्रियावर्णनम् । अन्यत्र तु-- यद् यथा साधित केनाप्यपरेण तदन्यथा । तथैव तद्विधीयेत स व्याधात इति स्मृतः ॥ इशा दग्ध मनसिजं जीवयन्ति दृशैव याः विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥ यथा-