पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयुखः । -*-*--

-*-* -*-

-*-* -* -

  • -*

= = = = = ललितपमामाह- उपमाने च लीळादिपदाढ्ये लालितोपमा । त्वनेत्रयुगलं धत्ते लळां नीलाम्बुजन्मनोः ॥ १५ ॥ उपलाने चेति । उपमानं यत्र लीलादिपदेनाढ्यं सम्पन्नमित्यक्षरार्थः । अन्यलीला- मन्यः कथं वहदिति लीलादिपदसममिव्याहृतोपमानवाचकपदेन यत्रोपमेये उपमानधर्मा. रोपकल्पनं तत्र ललितपमेत्याशयः(१) । “त्वन्नेत्रेति लक्ष्यम्, नेत्रयुगले नीलकमलगत. लीलापदार्थारोपात् । यथा वा-- राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत् । उद्वेगदिमृजावदाताश्चत्वार एते तदवैमि मुकाः ॥ इयं चोपमेय(२)धर्मारोपेणापि । यथा- रे सारङ्गा ! वनवसतयस्तवमाख्यात यूयं कुत्राधीतं त्रिभुवनमनोहारि चाञ्चल्यमदणः । ओ ! जानीमो गमनसमये हन्त ! कान्तरसीम: न्येकाकिन्याः कुवलयशो लुण्टिता लोचनश्रीः ॥ इयं च पदार्थवृत्तिनिदर्श नेत्याहुः ॥ १९ ॥ स्तबकोपमामा-- अनेकार्थस्य युग्मस्य सादृश्ये स्तबकोपमा । श्रितोऽस्मि चरणौ विष्णोङ्गस्तामर से यथा ॥ १६ ॥ अनेकेति । अत्र भृङ्गेण स्वस्य तामरसेन चरणयोपमा, किन्तु विशिष्टस्येति स्तबकोप्रमात्वम् । यथा वा- लक्ष्मीविलासवसतेः सुमनःसु मुख्या- दुस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् । स्थानान्तरे तदनु निन्युरिमा विमान- वाहाः पुनः सुरभितामिव गन्धवाहाः ॥॥ १६ ॥ सम्पूर्णोपमामा-- स्यात्सम्पूर्णोपमा यत्र द्वयोरपि विधेयता । पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ॥ १७ ॥ स्यादिति । द्वयोरिति सप्तमी । उपमानोपमेययोर्यनैकस्य धर्मस्य विधेयता ( १ ) एतदनन्तरञ्च-'तेनोपमानोपमेययोरन्यतरच धमारोपे ललितपमा । अत एव. न रूपकेऽतिव्याप्तिः, तस्य तादात्म्यारोपरूपतया भेदात्' इत्यधिकं क-पुस्तके । (२) चोभय-इति के ।