पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्याये म० टी०- नाऽऽयः। तस्यासाधारणवेन तत्सतुमात्रगतत्वेनाबीजादेवि स्वस्वाङ्कुरंजन कत्ववग्यवृत्तित्वासंभवंन प्रकृतस्थिरताया ध्रुव।यथावृततप्रसङ्गः । नान्यः कायद् । व्यसाधारणत्वभावय दाहकतादेः साक्षात्समधर्मवस्त्वन्तरवृतिसंभवेऽपि स्वावयववृत्ति- तनियमेन मूरिषडादेऽपि तथात्वापत्तेः । यद्धर्मावच्छिन्ने स्वभावत्वनिर्वाहस्तत्समधर्म- वरतुवृत्तित्वनियमात् । यथा वनित्वावच्छिन्ने दाहकतेति सा बहूनिव्यक्तिमात्रवर्तिनी । नतु घटादावपि । तद्वदत्रापीति विजातीयतया ध्रुवे सा न स्यादिति । स्थैर्यस्य भूमिस्वभावत्वमसंगतम् । वस्तुतस्तु चलनाभाव एवास्थिरत्वम् । तदभाववत्येव स्थिर ३ति प्रत्ययात् । सति चैवमभावमनः स्थैर्यस्य सर्वथाभावरूपत्वसंभावनात् । नन्व भावाभावस्य भावमत्वं दृष्टमेवेति चेन्न । तदास्ताम् । प्रकृते तु चलनस्य कर्मात्मत्वेन भ।वरूपवत्तदभावस्य तु तवासंभवात् । स च । क्वचिदाधारेण । क्कचिदु दृष्टवस्स्वन्तरसमयत्। । कचिश्च चेतने स्वप्रयत्नात् । तस्माच्छेषाद्यधारेणैव प्रकृते वलनाभाव एव स्थिरत्वमापद्यते । वलनप्रतिबन्धेनजातक्रिये वस्तुनि तेनऽऽधारादिना चचिप्रागभावपरिपालनमेव । जातीये वस्तुनि तवस . एवेति तवम् । ननु केषादावधि शरीरस्वेन मूर्तत्वतद्वयं ६यमपि विकटपयाम इति चेन्न । तेषामीश्व- रावतरतयाऽतिसमर्थत्वेन तत्रान्तरिक्षवथानजननसमर्थप्रयत्नवत्वं चलनाभावरूपास्थिर वापादकमेकमनेकप्रकारपरिखलप्तमुपेयते । वियद्विगहनविहगादावप्यु[ वि ]वाभ्यस्तस- मस्तयेगविद्याविंशरदनटंपुरुषादाविव कतिपयभारवशरीरान्तरिक्षबस्थानक्ष्मत्ववतादृशप्रय नधिकरणत्वरयैतच्छरीराधेयभूम्यादिस्थिरस्वोपधाने नियामकत्वात् । अन्यथोदाहृतस्थले सकललोकप्रतीयुच्छेदापत्तेः । अत एवार मन्मते भूभारखिन्ननगेन्द्रशीर्षवश्रामसंभवः । भूकम्प इत्यादिकईयपदिवचनैर्भभरद्भिन्ननागेन्द्रफणप्रकम्पनादेव भूकम्पपपत्तेः । आश्चर चलनेनms७धेयशतेर्बहुशः प्रसिद्धत्वात् । न चैवं शेषायाधाराणामतिस्थूलशरी- रवेन भक्रभ्रमणप्रतिबन्धत्वसंभवेन तद्भ्रमणानुपपत्तिरिति वाच्यम् । तेषां सप्तम- पुरपातालावस्थितत्वेनाभ्यन्तर्गतत्वान्मेवपेक्षयाऽधोभागस्थितत्वेन ग्रहाणां च त प्रद- क्षिणीकृत्य गच्छतां तत्प्रतियोगितिर्यगवस्थ[ ना ]देव ग्रहचरप्रतिबन्धाशक्तत्वात् । अथैवमन्तर्गतत्वेन भूमेरपृथक्वेऽपि पुराणप्रामाण्ययान्यथासिद्धत्वावगमे च तत्वी करणं बुलधर्ममात्रप्रयुक्तमिवाऽऽभाति चेन्न । भूमेरचेतनतया ब्रह्माण्डमध्याकाश- स्थानासंभवेन परमेश्वरः कूर्मावताररूपेण भूगोलमाविष्टभ्य ब्रह्मण्ढमध्याकाणे स्थित इत्यधरण्याघश्यतमङ्गीकारात । ननु तद्रंभिधानादिषु भूमौ स्थिरा चलेति कथं शब्दप्रयोग् इति चेसस्य वाधारकर्मगतस्य भूमावुपचरितवाद ( ५ इन