पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभैः। ३१ म०९०-तोऽस्मन्मते भूमेरधःप्रदेशाभवत्पतनासंभव इत्यग्रे समर्थनादिति ध्येयम् । अत्र पौराणिकानुयायिनो उ योतिर्विदुस्तु भुवः स्थैर्यं यदुक्तं तत्किमतिरिक्ता शक्तिः स्व भाव वा । तत्रऽऽर्थोऽपि सा सहजा किमागन्तुका बा के नऽऽयः = कार्य- द्रव्यात्मके वस्तुनि सहजशक्तेः कारणगतरूपादिजन्यकार्यगतरूपाद्विस्वसमवायिकारणी भूतावयवनिष्ठशक्तिपूर्वकत्वनियमात् । यथा वहो । स्फोटकारणतावच्छेदिका दाहकता तत्कारणावयवनिष्ठशक्तिजनितैवमियमपि वे तथा तहिं पृथुतरमृत्पिण्डादवपि तत्प्रस ह्रस्य दुर्वारत्वात् । शक्तिवादिमते च तथाविधशक्तेस्तथावनियमस्वीकारात् । नन्यः । तस्याश्चrऽऽगन्तुक श्रीहीन प्रोक्षति त्रीहीनबहन्तीत्यादौ त्रीहिषु प्रोक्षणावघातजन्य शक्तिवदन्यभ्युक्तत्वाभ्युपगमेऽस्मन्मतानुप्रविष्टत्वापत्तेः । रवभाववदभ्युपगमें द्वितीयपक्षे तु स्वस्य भावः स्वभाव इति यत्पत्तिबलेन स्थैर्यमस्येति । न तावत्तथा स्वरूपमेव भूमेस्तस्यास्तदेकशरीरत्वें भूकम्पादवपि तच्चलनं न स्यात् । कदाऽपि स्वरूपस्यानपायात् । ननु न केवलमस्माभिश्चलनाभावरूपकार्थं प्रति भूमिस्वरूपमात्रं हेतुरित्युच्यतेऽपि तु सहकारिसमवहितमवंत प्रतिबन्धकाभावविरिष्टं तत्तथेति । प्रकृते च तदन्यथाभावदर्शनसत्र तदा किंचित्प्रतिबन्धकं अॅल्पनीयमिति चेन्न । किं तयोग्यम- योग्यं वा । नाIssग्रः । उपलम्भाभावात् । वयाऽपं विचिंच्याकथनाच्च । नान्यः । तस्यासिद्धतया प्रतिबन्धकत्वानुपपत्तेः कारणीभूतभावप्रतियोगित्वेन प्रतिबन्धकानुसंधा नात् । अथाऽऽस्तामनुमितियोग्येश्वरेच्छैत्र भूकम्पसंपादकत्वेन स्थैर्यप्रतिबन्धिकेति च । तस्य सनतनवन नित्थतया स्थिरताप्रतिबन्धे स्र्वकोलमपि चलन- मेव स्यात तथा नित्यनेनाभावप्रतियोगिवसंभवेन प्रतिबन्धकत्वासंभवाच । अथ मा भूदीश्वरेच्छा तथा, तथाऽपि तत्कालविद्यमानप्राण्यसमीचीनादृष्टं तु प्रति- बन्धकं स्यादेवेति चेत्तर्हि सिद्धमेव भूमेरधोऽधो गमनम् । तेन गणितच्छेदापत्तेः । तथा हि । एकद्वित्रिदिनावधिंकभूकम्पकालपर्यन्तमदृढेनं स्थैर्थप्रतिबन्धप्रतिबन्धकंभांवरू पसहकार्यसवेनान्तरिक्षावस्थामरूपकार्यानुत्पदं भुवोऽतिगुर्वेनाधोगमनस्यैवावसीयमानत्वात् । तावत्कालपर्यन्तं च प्रत्येकं बहूंशं जायमानंभूकम्पेषु भुवो गुरुत्वेनातिवेगादिव योज- नसहस्राणि यावदधोगमनादसापेक्षग्रहगणितसाधनस्थाप्युच्छिन्न[त्व]संकथनत्वादिति । किं चादृष्टस्यासाधारणकारणतथा दृष्ठवडमुन्नमपि चक्रे न भूम्येतेत्यादिप्रतिीलतकादिभि र्मणिप्रभयं निराव रणात् । सतिं दृष्टकरणसंभवे च दृष्टकल्पनाया अन्याय्यत्वात् । अपि च वस्त्वन्तरेऽपि मृघवें स्थिरस्वोपलम्भो न स्यात् । स्वभावत्वेनैकंविशिष्ट- वास् । तथाविधस्वभावस्य दैवैश्यादिति चेत् । किमथमन्नांधणः अधोरण वा ।