पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
गोपालसहस्रनामस्तोत्रम्

 'द्वीपे बदरिकामिश्रे बादरायणमच्युतम् ।  पराशरात्सत्यवती पुत्रं लेभे... .... ॥'

इति स्मृतेः । 'मुनीनामप्यहं व्यासः' (गी.10-37) इति गीतायाम् । अमरारिनिहन्ता -- देवानां ये शत्रवो रावणादयः तेषां विनाशकः । सुधासिन्धुविधूदयः - समुद्रमथनकाले सिन्धोः समुद्रात् सुधायाः अमृतस्य विधोः चन्द्रस्य च उदयः उत्पत्तिः यस्मात् सः। अमृतचन्द्रादीनामुत्पत्तौ हेतुः । अथ वा सुधायाः सिन्धोर्विधोश्चोत्पतौ कारणभूतः । 'अतः समुद्रा गिरयश्च सर्वे (तं ना. 6 ) इति श्रुतिः ॥ ८४ ॥


 चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।
 श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ ८५ ॥

 चन्द्रः .. भक्तानामाह्लादकः। रविः . भास्करवत् शत्रुणां सन्तापकः ।-

 'चन्द्रकान्ताननं राम अतीव प्रियदर्शनम् ।। इति ।

(रा. 2-3-29)

 'शरजालांशुमान् शूरः कपे रामदिवाकरः ।  शत्रुरक्षो मयं तोयमुपशोषं नयिष्यति ' ॥

इति च गमायणे । शिवः--मङ्गलस्वरूपः। शूली-शुलायुधवान् शूलयत्यसुरान् व्यथयतीति वा। चक्री-- चक्रायुधधरः। गदाधरः --- कौमोदकीनाम्नी गदां धारयतीति तादृशः। श्रीकर्ता-भक्तानामैश्वर्यपदः । श्रीपतिः----लक्ष्मीपतिः । श्रीदः-स्मरतां स्तुवतामर्चयतां श्रियं ददातीति श्रीदः। श्रीदेव:- श्रिया दीव्यति दीप्यत इति श्रीदेवः । श्रिया विरुरुचे रामः' इति रामायणे। देवकीसुतः- देवकीपुत्रः । 'देवकीपुत्राय कृष्णाय । इनि छान्दोग्ये ॥ ८५ ॥


 श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः ।
 वासुदेवोऽप्रमेयात्मा केशको गरुडध्वजः ॥ ८६ ॥