पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
गोपालसहस्रनामस्तोत्रम्


इवाक्षिणी यस्य सः । कृष्णः -- नीलमेघश्यामल: । कमललोचनः-- पुण्डरीकाक्षः। कृष्णः – वसुदेवसुतः । कामी -- भक्तेषु कामवान् । काम्यमानदि यमङ्गलविग्रहादिमान् वा । समस्तप्रियकारक -- सर्वेषां प्रियं करोतीति तादृशः। सर्वाणि प्रियाणि करोतीति वा ॥ ७२ ॥


 नन्दो नन्दी महानन्दी मादी मादनकः किली।
 मिली हिली गिली गोली गोलो गोलालयो गुली ॥७३॥

 नन्दः -- भोग्यभोगोपकरणसमृद्धः । 'टु नदि समृद्धे ’ इति धातुः । नन्दी नन्दः नन्दगोपः पिता अस्यास्तीति नन्दीमहानन्दी– महान् 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्’ इति श्रुतिप्रसिद्धः निरतिशयः आनन्दः अस्यास्तीति महानन्दीमादी मादः हर्षः अस्यास्तीति मादी । मादयति विद्याधनादिना हर्षयति स्वभक्तानिति वा मादी । मादनकः--भक्तान् मादयति हर्षयतीति मादनः| स्वार्थे कप्रत्ययः । किली - किलः अनुनयः भक्तानुसरणमस्यास्तीति किली । ’किलशब्दस्तु वार्तायां सम्भाव्यानुनयार्थयोः' इति विश्वः। किलति विश्वसर्गादिना क्रीडतीति वा किली। में ग्रह्यादित्वाण्णिनिः। संज्ञापूर्वकविधेरनित्यत्वात् गुणाभावः । मिली- स्वकीयमुत्कर्षमविगणय्य नीचैः सह संश्लेषस्वभाववान् । हिली –‘हिल भावकरणे' इति धातुः । आश्रितेषु समीचीनं भावं करोतीति तादृशः। गिली । गरणं गिलिः सोऽप्यस्तीति गिली प्रलयसमये सर्वजगद्गिरणवान् । गोपीदत्तनवनीतादिभक्षणशीलो वा भक्तदत्तपत्रपुष्पादिगरणशीलो वा । गोली–गोला मनश्शिला अलङ्करणमस्यास्तीति गोली । ‘मन श्शिला गोलः' इत्यमरः । मनश्शिलायास्तिलकस्तं किल स्मर्तुमर्हसि’ इति रामायणे। गाः लान्ति आददत इति गोलाः गोपाः क्रीडोपकरणत्वेनास्य सन्तीति वा गोली । गोलः -- गाः लाति आदते चारणार्थं स्वीकरोति गोलः । गोलालयः -गोलानां गोपालानामाश्रयः । गुली -उद्यमशीलः 'गुरी उद्यमने इति धातुः। रलयोरभेदः गुलति गुडति रक्षति स्वभक्तानिति वा गुली । ’क्षणार्थात् गुडेः ग्रह्यादित्वादिनिः । डलयोरभेदः ॥ ७३ ॥



  7 a ङ महानादी
  3 c d क. मीलो बाली पिली गोली गोलो गोत्रालयोङगुलिः