पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
गोपालसहस्रनामस्तोत्रम्



 वृषभानुभवो भावः काश्यपिः करुणानिधिः।
 कोलाहलो हली हाली हेली हलधरप्रियः ॥ २० ॥

 वृषभानुभवः --- वृषभतुल्यस्य बलरामस्यानुजः। यद्वा वृषभानोर्भवो जन्मास्येति वृषभानुभव: राधात्मा । 'राधा कृष्णात्मिका नित्यं कृष्णो राधात्मको ध्रुवम् ' इत्युक्तेः । यद्वा वृषभस्य वृषरूपेणागतस्यासुरस्य विषये अनुभवो यस्य सः वृषभानुभवः । प्रपञ्चरूपेण भवतीति भावः। भावयति प्रापयति तत्तत्कर्मफलमिति वा भावः । काश्यपिः-कश्यपस्यापत्यम् । कश्यपस्य अदित्यां वामनरूपेणावतीर्णत्वात् । करुणानिधिः- दयानिधिः । करुणा नाम स्वार्थनिरपेक्षपरदुःखनिराचिकीर्षा । कोलाहल ---कोल: 'कुलसंम्त्याने बन्धुषु च ' इति धातोः भावे धञ् । बन्धुतानुकूलो व्यापारः कोल: तं आसमन्तात् हलति कृषति उत्पादयति भक्तानां स्वविषये इति कोलाहलः । भक्तविषये बन्धुतानानुकूलं व्यापारं करोतीति वा। हली- हलायुधधारी । हाली-हाला मद्यमस्यास्तीति मद्यपः, सन्तुष्ट इत्यर्थः । हेली-शृङ्गारात् भावाच्च जाता: विलासा: हेला: तद्वान् । हलधरप्रियः --- हलायुधधारिणो बलरामभ्य प्रीतिपात्रभूतः ॥ २० ॥


 राधामुखाब्जमार्ताण्डः भास्करो रविजा विधुः ।
 विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ २१ ॥

 राधामुखाब्जमार्ताण्डः .... राधायाः मुखरूपपद्मस्य विकासकः सूर्यः । भास्करः-भाः दीप्तिं करोतीति । सूर्यादितेजसा प्रकाशकानामपि प्रकाशक



 20. a ख. घ. ग, वृषभानुर्भवो
  ङ भवो भावी
 20. c..ग. ङ हली हालो
 20. d क. हेला हल
  ग. ङ.हली हलधरः
 21 a क. मार्ताण्डः
 21 b क. ग. ङ. रविजो विधुः
  ज व. शिरजो विधूः
 21 d ग. वारुणप्रियः