पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
गोपालसहस्रनामस्तोत्रम्


नरः निर्विकारः । नारायण:-नरः पुरुषः परमात्मा ततो जातानि आकाशादीनि तत्त्वानि नाराणि तानि अयं व्याप्नोतीति नारायणः ।

 'यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।
 अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥

(ना.उ. 13-1-2)

 'नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
 तान्येन चायनं तस्य तेन नारायणः स्मृतः ॥' (महाभारते)॥

धीरः -- चाञ्चल्यरहितः पराक्रमशाली। यद्वा धियं राति ददातीति धीरः बुद्धिप्रदः । धियमीरयति प्रेरयति इति धीरः बुद्धिप्रेरक इति वा । राधापतिः- राधायाः भर्ता । उदारधी:---उदारा सर्वार्थविषयत्वेन प्रकृष्टा धी: बुद्धिः यस्य सः । धीरापतिरिति पाठे धीराणामकामपराणामासमन्तात् पतिः पालक इत्यर्थः ॥ १२ ॥


 श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा।
 वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥ १३ ॥

श्रीपतिः-- लक्ष्मीपतिः । 'ह्रीश्च ते लक्ष्मीश्च पत्न्यौ'। अमृतमथने सर्वान् सुरासुरादीन् विहाय श्रीरेनं पतित्वेन वरयामासेति भागवते प्रसिद्धम् । रत्नमञ्जरीव मञ्जूषायां श्रीरस्मिन्निहितेति श्रीनिधिः । श्रियः शोभायाः निधिराश्रय इति वा । श्रीमान् – नित्ययोगे मतुपू, श्रिया नित्यालिङ्गितवक्षाः । ’नित्या श्रीर्विष्णोरेषानपायिनी' (वि. पु. 1-9-144)|मापतिः लक्ष्मीपतिः। प्रतिराजहा- शत्रुभूतानां राज्ञां हन्ता। वृन्दापतिः राधापतिः, वृन्देति राधाया अपरं नामेति वाचस्पत्ये। कुलग्रामी-- गोकुलाप्रग्रामस्वामी । धामी-तेजस्वी। परमारमाxxxकस्वामीति वा ।


 13.c ग. कुलस्वामी
 13.d. ङ धाम ब्रह्म