पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
गोपलसहस्रनामस्तोत्रम्


अथ हृदयादिन्यास:-  ओं क्लीं हृदयाय नमः १
 ओं कृष्णाय शिरसे स्वाहा २
 ओं गोविन्दाय शिखायै वषट् ३
 ओं गोपीजन वल्लभाय कवचाय हुं - ४
 ओं वल्लभाय नेत्रत्रयाय वौषट् ५
 ओं स्वाहा अस्त्राय फट् ---- ६

इति हृदयादिन्यासः।


अथ ध्यानम्-


 कस्तूरीतिलकं ललाटपटले वक्षस्थले कौस्तुभं
  नासाग्रे [१]'वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
 सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च [२]'मुक्तावलिं
  गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १ ॥

 ललाटफलकादौ कस्तूरीतिलकादिकं दधानः गोपाङ्गनापरिवेष्टित: गोपालचूडामणिः सर्वोत्कर्षेण वर्तते इत्यर्थः ।


 [३]}फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
  श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
 गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
  गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥२॥

 विकसितनीलोत्पलसदृशकान्तिं चन्द्रबिम्बोपमास्यं शिखिपिच्छाख्यं शिरोभूषणं प्रियं यस्य तादृशं श्रीवत्सचिह्नम् उदारकौस्तुभाख्यमणिधारकं पीतपरिधानं रुचिरं गोपीनां नेत्रोत्पलैरर्चिता मूति(र्ति)र्यस्य तादृशं गवां गोपालानां च सङ्घैः परिवेष्टितं मधुरवेणुवादनासक्तं दिव्यभूषणयुक्तविग्रहं गोविन्दं श्रीकृष्णं भजे इत्यर्थः ॥ २ ॥


  1. ग. गजर्मुक्तिकं.
  2. मुक्तावलीं.
  3. क.कृष्णम्दीवर.