पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोपालबहानामस्तोत्रम् मों को नमः मों पुणराब नमः , यमलार्जुनमुक्तिदाय नमः । सौभाग्यापिकचित्ताय नमः गलबालिने मनः , महामायिने नमः महामानिने नमः महोत्कटाय नमः बामववाहमिने नमः तारकारो नमः शामिने नमः सुरमा नमः भक्तानुकारिनमः , मारोवक्षोभकारकाय नमः , भपते नमः विवामित्रप्रियाय नमः केशवाय नमः बाम्ताय नमः बलबारकाय नमः रामाय नमः केशिने नमः राजीवलोचनाय नमः मान्ने नमः लाधिपकुलम्यसिने नमः मोहिने नमः विभीषनारप्रयाय नमः बवासुरविषातकाय नमः सीतामनकराय नमः अघासुरविनाशिनमः रामायनमः पृतनामोक्षदायकाय नमः बीरावनमः कुम्बाविनोदिनमः वारिषिवन्धनाय नमः परदूषणसंहारिणे नमः समस्यमहामालिने नमः साकेतपुरवासहते नमः अश्वमेवाय नमः बनावलीपत नमः बाबपेयाय नमः कलाय नमः पोमेवाय नमः केशिकंसवधाय नमः नरमेषवते नमः अमलाब ममः समाकोटिलावण्याब नमः मारवाय नमः चनमोनियमीतमाय नमः मघुम्ने नमः रविकोटिप्रतीकामाय नमः माध्यिमे नमः वायुकोटिमहायताय नमः माधीकाबनमः माधवाय नमः कमनाबामियाब नमः कमलामतालाब मः , समतामुल्लोलाय नमः अमलाचारिमनः , मुबारवीगाहमानाय नमः . बेनुकारये नमः परात्मजाय नमः , सीवरविहारिणः , गोवामानाबबाय नमः