पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमः गोविन्दाय श्रीमद्भगवद्गीता [१ अध्याय [१ अध्याय श्रीमद्भगवद्भीता यजुनेन दुर्जय एवेत्यतो युद्धमेव मथस्तदेव भूयादिति ते मदज लक्ष्यीकृत्य काण्डत्रिनयामक मर्यवेदतात्पर्यपर्यय मन्मनोरथोपयोगी दलोदयः । अत्र धर्म क्षेत्रे इति क्षेत्रपदेन-धर्मस्य सितार्थरत्नालङतं गीताशास्त्रमष्टादशाध्यायमन्तभू ताष्टादश धर्मावतारस्य सपरिकरयुधिर्हिरस्य धान्यस्थानीयवम , तत्पाल- बिग साक्षादिर्यमनीकृतमिव परमपुरुषार्थमाविर्भावयास्थभूव । कन्य श्रीकृष्णस्य कृषिषलस्थानीथवम कृष्णकृननानाविधमा- तत्राध्यायानां पटकेन प्रथमेन निष्कामकर्मयोगःद्वितीयेन हाय्यस्य जलसेचनसेतुबन्धनादिस्थनीयस्यम , श्रीकृष्णसंहार्य- भक्तियोगःतृतीयेन ज्ञानयोगो दर्शितः । तत्रापि भक्तियोगस्या दुर्योधनादृषिस्थायरतृणविशेषस्थानीयं च बोधितं तिरहस्यादुभय-मजबकस्बनभ्याहतत्वान सळवंटल भत्वाय सरस्वत्या ।।१ मध्यपीतः । कर्म-ज्ञानयोभक्तराहित्येन वैयरे वे भक्तिमत्र एव सम्मतकृते । भक्तिस्तु द्वचधा- केवला, प्रधा श्रीमद्-वदेवविद्याभूषणकृतं नभूता च तत्राद्या स्वत एव परमप्रबला, ते दु ( कर्म गीताभूषण'भाष्यम् शने) विनैव विशुद्ध-प्रभावती, अकिञ्चना, अनन्यादि-शब्द- वाच्या ; द्वितीया तु कर्मआम मिश्र यखिलममे विद्युतीभि विष्यति । सत्यानन्तचिम्यशक्तय कपड़े सळस ध्यक्षे भरक्षतिः । अथा।नस्थ शोकमोहं कथम्भूनावित्यपेक्षायां महाभार भूगोविन्दे विश्वकर्मादिकन्दं पूर्णानन्दे नित्यमास्तां मतिः । तपक्का अवैशम्पायन जनमेजयं प्रति तत्र भीष्मपर्वखि कथा अशन-नीरधिकपैति यया विशोषं मवतारय। --धृतराष्ट्र उवाच' इति । कुरुक्षेत्र युयुत्सया युद्धार्थं भक्तिः परापि भजते परिपोषमुञ्च । सङ्कला मामका दुर्योधनाद्यः पाण्डवाश्च युधिष्ठिरादयः किं तयं परं प्रति दुर्गममप्यजस्र कैतवस्तत हि । ननु युयुन्मय इति यं अधीष्येवातो युद्धमेव साद्गुण्यभृत् स्वरचितां प्रणमामि गीतम ।। कर मुशनास्ते तदथ किमकुवतेत केनाभिप्रायेण प्रवक्षस्थत अथ सुखचिद्घनः स्वयं भगवानचिन्त्यशक्तिः पुरुषो रामः आ, -धमत्र इति । कुरुक्षेत्रं देवयजनम् ” इति श्रुतेस्तत् स्वमङ्कल्पाथलविचित्र---जगदुदयादियिरियादिसंचिन्त्य चरणः क्षेत्रस्य धर्मप्रयीकस्य प्रसिद्धम । अतस्तसंसर्गमदिना यथा स्वजन्मदिनलय स्यनुल्यम् सह विभूतान पार्षद न प्रहर्ष धार्मिक मयि दुर्योधनादीनां कधनिष्ठस्था में मतिः यंत चैत्र जीवन बहूनविद्याशालीयनाद्विभोच्य स्वात स्थतः पाण्डवास्तु यमावत एव धाम्भिकात तो परहिंसन नारभावनाऽन्यानुदधपुराइयमूध्नि म्यात्मभूतमध्यम- मनुचितभियुभयेषामपि विवेके उद्धते सन्धिरपि संभाव्यते ; वितर्थस्थशक्त्या सभोहमिव कुव्येन् नमोहविभाजनपदेशेन ततश्च ममानन्द एवेति म अयं प्रति पयतुमिष्ट भय य याः । सपरिकरश्मयाथान्यैकनिरूपियां यांतिपनिषद सुधादिशत् । आभ्यन्तरतु सन्धे सति पूर्ववत् सः एटकमेव राज्यं मदा । तस्यां खल्वीश्वर--प्रकृति-कर्माणि पथ पर्यन्ते - जानामिति में दुर्वार एव विषादः। तस्मादन भcपू.