पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्भीता [३ अध्याय --उत्सीदेयुर्मा दृष्टान्तीकृत्य धर्ममकुर्वाण भ्रश्येयुः । ततश्च वर्णसङ्करो भवेम्याय हमेव कर्ता स्यामेव महमेव प्रजा हन्यम -मलिना: कुर्याम ।२४॥ । सारा०व० --तस्मात् प्रतिष्ठितेन ज्ञानिनापि कम्भे कव्य- मिथुपसंहरति--सक्ता इति ।।२५। गंभू–ततः किं स्यादित्याह उत्सीदेयुरिति । अहं सन्त्वे अष्टश्चन शास्त्रोक्त' काम न कुय्य तहम तो उसीदेयु विभ्रष्टमर्यादः स्युः । तद्विभुशे सति य: सङ्करः न्यरम्याज्यह मेय कर्ता स्याम् । एवञ्च प्रजापतिरह मिमाः प्रजाः साङ्कर्यपे- तथा च एष सेतुर्विधरगण एषां पहा मलना: कुर्य्याम् लोकानां असंभेदाये'इति अ या लोकमादविधारकत्वेन परि गीतस्य मे तन्मर्यादाभेदकरवं यदिति Eरय यत्कावत स्वभर सुत्रयः स्वराचारत दृष्ट, । नहुचमापतत्वादीश्वरीयत्वावगेनैवाचरणीयस -"ईश्वराणां वचः सरय तथवचरने कचित् । तेषां यत् स्ववच युक्त बुद्धिमस्त तदाचरन ॥ समाचरंतु मनसापि नश्वरः । थाऽरुद्रोऽद्विजं विषम्” इति ॥२४॥ (१०० (१ ०१ [३ अध्याय श्रीमद्भगवद्गीता ज्ञानाभ्यासेनाहमिव कृतथीभव' इति बुद्धिभेदं न जनयेत कर्म सर०वः सङ्गिनामशुद्धान्तःकरणत्वेन य र्मस्ववासक्तिमनाम , ‘वं कृतार्थाभिविष्यन् निष्कामकर में य क' इति मम्मण्येव योज किन्तु स्वं येन् कारयत--अत्र कर्मण समाचरन स्वयमेव दृष्टान्त भवेत् । ननु "स्वयं नि:भ यस विद्वान्न वक्तयज्ञाय कस्मै हि । न राति रागिणऽपश्य बध्यतऽप भिषक तमः वाक्येनैतद्विरुध्यते, सत्यम् , तन् खलु भक्तयुपदेपक-विषयमि इत्यजन दन्तु ज्ञानपदेष्टक- वषयमयाबराघनस्यान्तःकरणशुद्ध धनयन , तच्छुद्धस्तु निष्काम-कम्मर्धनिर्यात , भक्त स्त स्वतः प्रवदतर । करणशुद्धिपर्यन्तानपक्षत्वान यदि भक्तो अद्धामुत्पादयितु’ शक्नुयात् , तदा कमिणां बुद्धिभेदमपि जनः एवं उपदिशतोऽपि येत , भक्त श्रद्धायत कर्मानधिकारात् कुर्वीत न निञ्विद्य त यायत । मकथा-श्रयणदो या अद्धा यावन्न तव कर्माणि तत खलु जायते ।।इति, "धर्मान संत्यज्य यः सबनि मां भजेत् स च विधायकेन ” सत्तमः’ इति, ‘सर्वधर्मान् परित्यजरा मामेकं शरणं प्रज” इति, यदुक्त मत शुकेन नैतत् त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-भजन्नपकोऽथ पतेत्ततो यदि न मौढया- । इ इत्यादिवचनेभ्य इति विवेचनीयम् ।।२६। । भू–किब, लोकहितेच्छुट्सनी सावहितः स्यादित्याह- भू-तस्मान परिनिष्ठितेऽपि त्वं लोकहिताय वेदोक्त न बुद्धेति । विद्वान परिनिष्ठितोऽपि च मे सङ्गिनां य.अद्धा स्वय में प्रकुब्बियाशयेनाह--स इति । अझ यथा कर्मणि जाद्यभाजामहानां बुद्धिभेदं न जनयेन्–किं कर्मभिरहमिव सक्ताः फल लिप्सयभिनिविष्टास्तत कुर्वन्त्येवं विद्वानपि दृश्यते। शनेनैव कृतार्थो भवेति कर्मनिष्ठातस्तद्वद्धि नापनयेदित्यर्थः । किन्थसतः फललिप्साशून्यः सन् । स्फुटमन्थन् । २५। किन्तु स्वयं कर्मसु युक्तः सावधानस्तानि सम्यक सध्वजंप महार्णचन् सर्वाणि विहितानि यस्मणि योधयेत प्रीत्या न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनान् । सेचयेत् अज्ञान कर्माणि कारयेदित्यर्थः । बुद्धिभेदे सति वर्म च जापयत्समणि विद्वान्युक्तः समाचरन् ।।२६ श्रद्धा-निवृत्रं ज्ञानस्य चानुदयदुभयविभ्रष्टास्ते स्युरिति भावः । साराव०--‘अलं कर्मजडिम्, स्वं कर्मसन्न्यासं कृत्वा स्वयं निश्रेयसं विद्वान न यवत्यथ कर्म हैि । न राति रोगि