पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ श्रीमद्भगवद्गीता २ अध्याय (७६ श्रीमद्भगवद्गीता २ अध्याय ] ग८०-धात् सम्मोहः कार्याकार्यविवेकविज्ञानविलो सन्धेर्विभ्रमो यः, संशोहान् मृतेरिन्द्रियविजयादिप्रयत्नानु । प्रसादे सर्वदुःखानां हानिरयोपजायते । विभ्रशःमृत-भ्शाद् वृद्ध रामनाथ कस्याध्यवसायस्थ प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५॥ नाशः द्विनाशान प्रणश्यति’ पुनर्विषयभोगनिमग्नो भवति संमतीत्यर्थः मदनाश्रय । दुर्बलं मनतानि बिषय्यंजन सारा०व०--बुद्धिः पर्यवतिष्ठते सर्वतोभावेन स्वाभीष्ट यन्तीति भावः । तथा च मनो विजिगीषुण मदुपासनं विधे स्थिरभयतति विषयप्रहार्थाचदपि समुचित विषयहरू यम् ६३ तस्य सुखमिति भावः । प्रसन्नचेतस इति चिरप्रसादो भवथै वांत ज्ञेयम् , तथा बिन तु न चिरप्रसाद इति प्रथमस्कन्ध एव रागद्वेषवियुक्तैस्तु विषयनिन्द्रियैश्चरन् । प्रपतितम् कृत वेदान्तशाखस्यापि यसम्प्रसचिरम् अ आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४॥ नारदोपदिष्टया भक्त्यैव चिरप्रसादः ॥६॥ मी०७-प्रसादे सति किं स्यादित्याह-अस्य योगिनं मनः । माराध्य७--मानसविपथग्रहणभवे सति यवश्यैरिन्द्रियै प्रसादे सति सर्वेषां प्रतिसंसर्गकृतनां दुःखानां हानिरूपजायते । विषयग्रहणेऽपि न दोष इति बदन स्थितप्रज्ञा प्रजेत किमित्य प्रसन्नचेत स: स्वस्मयाथम्यविषया बुद्धिः पर्यवतिष्ठते स्थिरा रमाह--रागेति । विधेयो वचनस्थित असा मनो यस्य भवति ।। ६४ ।। सः विधेयो विनयप्राह वचनेस्थित आश्रयः। वश्यः प्राय निभृतविनीतप्रश्रिताः सम इत्यमरः । प्रसादमधिगच्छतीत्ये नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । दृशस्याधिकारिणो बिषयप्रहणमपि न दोष इति किं यतव्यस १ न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।।६६।। प्रत्युत गुण एवेति । स्थितप्रज्ञस्य विषयस्य रागस्वंतरावेव अस सारा०ब०--उक्तमर्थं ध्यातरवमुखेन द्रढयति--नास्तीति । नजजने ते उभे अपि तस्य भद्र इति भावः ॥६४॥ अयुक्तस्यावशीकृतमनसो बुद्धिरात्मविषयिणी प्रज्ञा नास्त्ययुक्तस्य ग८७--मनसि निजिते श्रोत्रादिनिधयभावोऽपि न दोष तादृशप्रज्ञा-रहितस्य भावना परमेश्वरध्यानचाभावयतोऽकृतव्या । इति भवन प्रजेत किमित्यस्योत्तरमाह -रागेत्यादिभिरष्टभिः तस्य शान्तिर्विषयोपराभो नास्त्यशात स्थ सुखं आत्मानन्दो न ॥६६॥ विजिता हि रिन्द्रियोऽपि मदनर्पितमनः परमद्याद्विच्युत इत्युक्तम् । गभूपृक्तमर्थं व्यतिरेकमुखेनाह-अयुक्तस्यायोगिनो यो विधेयात्मा स्वाधीनमना मदर्पितमनास्तत एव निदधराग भनिवेशितमनसो बुद्धिरुत्त लक्षण नास्ति न भवति । अत एव दिमनोमलः स यमभटैमन5धनैरत एव रागद्वधा घथ्य । नस्य भावना ताडगमचिन्तापि नास्ति । तादृशमात्मानम : वियुक्तैरिन्द्रियैः श्रोत्राद्यौर्विषयान् निषिद्धान शब्दादींश्चरन भावयतः शान्तिर्विषयतृणनिवृनिस्त । अशान्तस्य तत् भुञ्जानोऽपि प्रसहं विषयासक्तःशुद् िमलानागमाद्विमलमनम्त तृणकुलस्य सुखं स्वप्रकाशानन्दमनुभवलक्षणं कुदः स्यात् ।६६ मधिगच्छति प्राप्नोतीत्यर्थः । ६४ ॥