पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अध्याय श्रीमद्भगवद्गीता ०६) २ अध्याय श्रीमद्भगवद्गीता ७७ विषयतृण। तु न निवर्तत इत्यर्थः । अस्य स्थितप्रज्ञस्य तु गीमू- -ननु निजितेन्द्रियाणामप्यमानुभवो न प्रतीत रसोऽपि विषयरागोऽपि विषयेभ्यः परं स्वप्रकाशानन्दमात्मानं स्तत्र कोऽभ्युपाय इति चेन्रात्राह । तानि सर्वाणि संयम्य हgनुभूय निघते विनश्यतीति सराग-विषय-निवृत्तिस्तस्य मत्परो मन्निष्ठः सन युक्तः कृतात्म समाधिशासीत तिष्टेत । लक्षणमिति न व्यभिचारः ।। ५६ ॥ मद्भक्तप्रभावन सर्वेन्द्रियविजयपूर्विका स्थुर्महद्भिः सुलभेति भव एवं स्मरन्ति यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । यथाच्चेिष्मानुद्ध शिवकर्तुं दुहनि मानिनः। तथा चित्रास्थितो विष्णुर्योगिनां सर्वकिल्विषमित्यादि । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।६०। वशे ति स्पष्टम । इत्थं च वशीकृतेन्द्रियतयावस्थितिः किमासी सारा०प० -साधकावस्थायान्तु यस्न एव महान , न स्विन्द्रि तेत्यस्यो तर मुक्तम् ।। ६१ ।। याणि पराबरयितु सर्वथा शक्तिरित्याह--यतत इति । प्रम। ध्यायतो विषयान्पुसः सङ्गस्तेषुपजायते । थीनि प्रमथनशीलानि लोभकराणीत्यर्थः ॥६०॥ सङ्गसंजायते कामः कामान्क्रोधोऽभिजायते ग८०-अथास्या ज्ञाननिष्ठया दौर्लभ्यमाह यनत हीति । क्रोधाद्भवति संमोहः संमोहात्स्मृमिविग्नभः। विपश्चितो विषयात्मस्वरूपविवेकस्य तत इन्द्रियजये प्रयत भानस्यापि पुरूषभ्य इन्द्रियाणि श्रोत्रादीनि चतुणि मनः प्रसभं स्मृतिभ्रशत्रुद्धिनाशो बुद्धिनाशस्प्रणश्यति ॥६३॥ बलादिव हरन्ति । हृत्वा विपय-प्रवणं कुर्वन्तीत्यर्थः । न सराव०--स्थितप्रज्ञस्य मनोवशीकर एव यत्र द्रिय विरोधिनि विवेकज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति वशीकारकारणं सर्वथा मनोवशीकाराभावे तु यत् स्यात् अति यलटुवराज्ञानोपमर्दनक्षमणीत्यर्थ । तस्मात चौरेभ्यो । अण्वित्याह--ध्यायत इति सङ्ग , आमतया च तेष्व महानिधेरिवेन्द्रियेभ्यो ज्ञाननिष्ठायाः संरक्षणं तप्रज्ञस्यासन स्तित धिकः कामोऽभिलषःकामा न केनचित् प्रतिहतत् क्रधः ॥६२॥ मिति ॥६ मराठीव० --क्रोधात् संमोहः कार्याकार्यविवेकाभावः तानि सर्वाणि संयम्य युक्त आसीत मत्परः । तमाय शोपदिष्टार्थस्य स्मृतिनाशःतस्म । बुद्धः सद्वयव वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥ साथस्य नाशःततः प्रणश्यति’ संसार-कूपे पतति । सारा०व०--मत्परो मद्भक्त इति, शक्ति बिना नैवेन्द्रियजय गीभू०–विजितेन्द्रयस्यापि मय्यनिवेशितमनसः पुनरन यी दुब्वार इत्याह--ध्यायत इति द्वाभ्याम । विषयन् शब्दादीन इत्यभिप्रन्थेऽपि सर्वत्र द्रष्टव्यम् , यदुक्तमुद्धवन --प्रायश सुखहेतुत्वबुद्धय ध्यायतः पुनः पुनश्चिन्तयतो योगिनस्तेषु सङ्ग पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः बिजुदस्थसमाधानामतो आसक्तिर्भवति स इद्ध तस्तेषु कामीण जायते । निप्रकशिताः । अथात आनन्ददुघं पदाम्बुजं, हंसः अयेन केनचित् प्रतिहताः क्रोधः चिरायतत प्रतिघातयो भवति ॥२६॥ इति । वशे हीति स्थितप्रज्ञस्येन्द्रियाणि वशाभूतानि भवन्तीति सधकद्विशष उक्तः ।६१।।