पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता २थाय] यदनि इन्द्रिया अध्याथ ] श्रीमद्भगवद्भीता ७४) ७५) इत्यर्थः। सुखेषु चोत्समाहारसकारादिना समुपस्थितेषु विगत स्पृहतृष्णाशून्यः प्रारब्धाकृष्टान्यमुनि मथावश्यं भोक्तव्यानीति केनचित पृष्टः स्वगतं वा व्र वन तैरुपस्थितैः प्रहृष्टमुखो न भवतीत्यर्थः । बीतेति-ठत तरागः कमनीयेषु प्रीतिशून्यः मतभयः विषयापहतं पु प्राप्तेषु दुर्बलस्य ममैननि धर्भ भवद्भिर्हियन्त इति वैश्यशून्यः , वतक्रोधः तेष्वेव प्रबलस्य ममैतानि तुच्छभत्र कथमपहरव्यानीति क्रोधशन्यश्च । एवम्विधो मुनिरारममननशीलः स्थितप्रज्ञ इत्यर्थः । इत्थं चानु- भवं परान. प्रति स्वगतं वा बदन्ननुद्ध गो निस्पृहतादिवचः प्रभाः षते इत्युचरम् ५६ राह यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । न्द्रियाणि अत्रद नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७ आंतष्ठतेत्यन्वयः सारा०व०--अनभिस्नेहः सोपाधिस्नेहशन् दयालुर्वनि रुपाधिरौषन्मात्रस्नेहस्तु तिष्ठ देव । नतत्प्रसङ्ग सम्मान-भोजना दिभ्यः स्वपरिचरणं शुभं प्राप्याशुभसनादरणं मुष्टिप्रहारादिकञ्च प्राप्य क्रमणं नाभिनन्दति, न प्रशमनि -चं धम्मिकः परम हंस-सेवी सुखी भवेति न न ते, न च gि च पपाम नरक मराव० पते ति नाभिशपति, तस्य प्रश्न प्रतिष्ठिना -समधिं प्रति स्थिता, सुग्थतप्रज्ञ उच्यत इत्यर्थः ॥५॥ ग८७य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिकस्नेहशून्यः। इत्यर्थः काकणकस्यान्निरूपाधिरोपितनेह स्वध्येय । तरात् प्रसिद्ध शुभ मुखमभजनस्त्रज्ञ चन्द नार्पणरूपं प्राप्य नाभिनन्दति तदपेकं प्रति धर्मिष्ठस्त्वं चिर जीवति न वदति । अशुभमपमानं यष्टिप्रहार दिक प्राप्य न दृष्टि, पापिष्ठस्त्वं प्रियश्चेति नाभिशयति । तस्य प्रकृति--स्थितप्रज्ञ इत्यर्थः स अत्र स्तुतिनिन्द-रूपं बच ने भाषत इति व्यतिरेकण तलक्षणम ॥ ५७॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ १८! मारव्यकिमनेययोररमाह थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते। स्वाधीना नामिन्द्रियाणां यहाविषयेषु चलनं निधिध्यान्तव निश्चलतया थपन स्थितप्रज्ञस्य मनमित्यर्थः तत्र दृष्टान्त -कृमlऽङ्गानि मुख नेत्रादीनि यथा स्यान्तरेव स्वेच्छया स्थापयति । ०८- अथ किमासीतेत्यस्योत्रं यदेत्यादिभिः षभि अयं योगं यदा चेन्द्रियार्थेभ्यः शब्दादिभ्यः प्रार्थनानी यनायासेन संहति समाय पात तद। तस्य प्रज्ञा अत्र दृष्टान्तः कूर्मोऽङ्गानीवेति । मुख्य वरे चरण न यथानायासेन से.मठः संहरति तत् विषयेभ्यः समाकृष्टे निद्रयनामन्तःस्थापनं स्थितप्रज्ञस्यसनम ॥ ५८ ॥ विपया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।।५६।। - -ननु पवासतो रोगादि-वशाद् द्रियाणां । बिषयेष्यचलनं समवेत्राह--विषय इति । रसय २ म रागोऽभिलापस्तं वर्जयिवा--भिलाषस्तु विषयेषु न निवर्तत । अस्य स्थितप्रज्ञस्य तु परं परमात्मानं इgा थिषयेय भिलाषो नयीत इति न लक्षणव्यभिचरः । आम साक्ष समर्थस्य तु साधयत्यमेव, न तु मित्र्यमिति भावः ।। ग८८-ननु मूढश्यामयप्रतय विषयेष्विन्द्रियाप्रवृत्ति डg तत कथमेतन्न श्थितप्रज्ञस्य लक्षणं तत्राह विषय इति । निराहारस्थ रोगभयाद्भोजनार्दययुर्यतो मृडयापि देहन जनस्थ विषयारतदनुभया वि नियन्ते । वि तु रमो रागतृष्ण तद्वज यज्ञ