पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१८अध्याय श्रीमद्गीता श्रीमगद्वीत १८अध्याय (४७८ ४०) स्वपरधर्मान् सर्वान् एव परित्यज्य मचिन्तनादिपरो मां शरण भाषय सुखेनैष बीत, तस्य पापमोचनभारः संसारमोचनभारो मघाषणभारो मया प्रतिज्ञायैवाङ्गीकृतः । किं बहुना, देहव्यय हाभारोऽथ सयकृत एव, यदुकम्--"अनन्याश्चिन्तयतो म ये जनाः पयुपासते । तेषां नित्याभियुक्तानां योगक्षेमं बदाम्यहम् ।" इति । हन्त ! एतावान् भारी मया स्वप्रभौ। निक्षिप्त इत्यपि शोकं मा कार्षीर्भक्तवत्सलस्य सस्यसङ्कल्पस्य मम न तत्रायास लेशोऽपीति नातः परमधिकमुपदेष्टव्यमस्तीति शास्त्र समाप्त कृतम् ॥६६॥ ग८७-ननु यजनप्रणयादिस्तय शुद्धा भक्तिः प्राक्तनकम्। रूपानन्तपावमलिनहृदा पुख कथं शक्या करी, याबत वद्भक्ति- विरोधीनि ताभ्यनन्तानि पापानि कृच्छादिप्राणैश्वरैः सविहितैश्च धम्मॅने विनश्येयुरिति चेत्तत्राह-शब्देति । प्राक्तनपापप्रायश्चित्रा- भूतान् । दन् सविहितांश्च सर्वान् धर्मान् परित्यज्य स्व रूपतया मां-सर्वेश्वरं कृष्णं नृसिहदाशरथादिरूपेण बहु चि हें नियुद्धभगिोचरं सन्तमविद्यापर्यंत सर्व कामविना शकमेकं, न तु मरोऽन्यं शितिकण्ठादि, शरणं व्रज प्रपद्यस्व । शरण्यः सव्येश्वरोऽहं सर्वेषापेभ्यस्तेभ्यः प्राक्कनकर्मभ्यस्त्वां शरणागतं मोक्षयिष्यामीति मिथकशीव्यता दर्शित त्वं मा। शुचः-अचिरायुषा मया दृद्धिशुद्धिमिच्छतातिचिरसाध्या दुष्क राश्च ते च्छादयः कथमनुष्ठेय इति शोकं मा कार्षीरित्यर्थः । अत्र माषस्यैव निखिलो दोषविनाशाचदर्थ झादिप्रयासो मनपर्ने भवेदित्युक्तम् । अतिवमाह--न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः” इति । श्रद्धा-भक्तिध्यानयोगाद् चैतीति चबाया । सनिष्ठानां हृद्विशुद्धये परिनिष्ठितानां च लोक संप्रदाय यथायथं कार्यस्ते धर्मः -"तमेतम्" इत्यादिभ्यः -सत्येन लभ्यस्तपसा ह्यय आस्म’ इत्यादिभ्यश्च प्रातिभ्यः । न च विहि तस्यागे प्रत्यवायलक्षणं पापं स्यादिति शोकं मा चिति खयाल्ये यम् । वेदनिदेशेनाग्निहोत्रादियागे यतेरिव परेशनिदेशेन तस्यागे तचापरस्तद्योगाल् ; प्रत्युत तन्निदेशातिक्रमे दोषाय स्यात् न च स्वरूपतो विहितस्यागें प्रत्यवायपत्रोः सर्वाणि धर्म फलानीति व्याख्येयम् ; फलस्यागे तदनपत्रे । तस्मात् प्रपन्नस्य स्वरूपतो धर्मत्यागः ; न च ‘न हि कचिन्' इस्यादिन्यायेन स्व धर्मानुष्ठानापत्तिस्तद्यजनादिनिरतस्य तेन न्यायेन तदनापतेः तथा च सन्निष्ठस्यमानुभवान्तःपरिनिष्ठतस्य च परस्मानुभवन्तो यथा धर्माचारस्तथा। प्रपचः प्रपतिः शुद्धान्तः स इति एवमेव कमेकादशेऽपि--"हाय कर्माणि कुबधीत न नि विद्यते याबता। मरकथाश्रयणदौ या अद्धा यायन्न जायते । ॥" "शन निष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिहूनाश्रमस्य कस्य चरेद बिधिगोचरः ।" इति । एषा ‘शरणागति-शब्दिता। प्रपति यदङ्गिका-आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्णनम् । रक्षि- यतीति विश्वास गोल्त्वे वर यं तथा । । आस्मनि कृषकार्पण्ये यद्विधा शरणागतिः " इति वायुपुराणत् । भक्तिशास्त्रविहित हरये रोचमाना प्रधृतिरानुकूल्यम ; तद्विपरीतरतु प्रतिकूल्यम् । आत्मनि कृपः शरण्ये तस्मिन् स्व भर म्यासः निक्षेपणमकापेयमिति कचित् पाठः-तत्र कार्पण्यं ततोऽन्यस्मिन् कार्पण्यमनुधर्मः यद्यप्रकशः । स्फुटमस्य तु ॥६६॥ । इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुभ पवे वाच्यं न च मां योऽभ्यसूयति ॥६७ सारा-ब०--एवं गीताशास्त्रमुपदिश्य सम्प्रदायप्रवरंने निय समाह--इदमिति । अतपस्कायसंयतेन्द्रियाय -- मनसश्चन्द्रि