पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ अध्याय श्रीमद्भगवद्गीता (१६ (१ श्रीमद्भगवद्गीता [१ अध्याय सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरु निति ॥२५॥ स० च। हृषीकेशः सर्वेन्द्रियनियन्तप्येवमुक्तोऽर्जुनेनादिष्टः अन वागिन्द्रियमत्रेणापि नियथोऽभूदित्यहो प्रेमवश्यस्यं भगवत इति भावः । गुडाकेशेन–गुडा यथा माधुर्यमात्रप्रकाशयस्तथा वयस्नेहरसास्वादप्रकाश का अकेशा चित्रशिया यस्य तेन अकारो विष्णुःको ब्रह्मा, ईश महादेवः। यत्र सर्वावतरिचूदा भद्रः स्वयं भगवान श्रीकृष्ण एव प्रेमधनः सन् नुवर्ती बभूव तत्र गुणवतारत्वात्तदंशा विप्रहरेदः कथ मैश्वर्यं प्रकाशयन्तु १ किन्तु स्वकर्ता के स्नेहरसं प्रकाश्यैव स्यं यं कृतथं मन्यन्त इत्यर्थः यदुक्त' श्री । भगवता परमव्यम तथनाप द्विमजा में युधयादिइनुण इति; यद्वा, गुडाका निद्रा, तस्य ईशेन जितनिद्र चेत्यर्थः; अत्रापि ध्या रूयायाम-क्षान्मायया अपि नियन्ता य: श्रीकृष्णः स चापि येन प्रेरणा विजय यशङ्कितस्तेन। जुनेन म्यावृत्ति-निद्र वशी किं चित्रमिति जितेति भावः । भcद्रोण यः प्रमुखतः । प्रमुख त इति प्रमुखे समुखे सर्वेषां महीक्षित रह च। २४-२४ स मनुप्रविष्टेऽपि 'प्रमुख त' शब्द का दृश्यत। विजितनिद्रस्तःपरमभक्तस्तेनाजनेनैवमुक्तः प्रवरितो दृषीकेशास्त- पित्राऽस्यभिज्ञ भगवान सेनयार्मध्ये भीष्मद्रोणयोः मध्येषा महाशित भूभुजा। प्रमुखतः सम्मु वे रथोत्तमं अग्निशं रथं स्थापयित्वोवाच-हे पार्थ ! सर्वे तनेत न कुरून पश्येति । यथा इषीकेश-शब्दाभ्यामिदं सूच्यते-मत्पितृष्वसृपुत्रत्वात् स्वसा- ध्यमहं करिष्याम्येष स्वं स्वधुनैव युयुत्स यथसीति किं शत्रु सैन्यवीक्षणेनेति मोपहमो भवः ॥२४-२॥ तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान् । आचार्यान्मातुलान्भ्रातु न्पुत्रान्पौत्रान् सखीस्तथा श्वशुरन्मुदश्चैव सेनयोरुभयोरपि ॥२६॥ तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवी ।२७। सारा०व०-दुर्योधनादीनां ये पुत्राः पत्रश्च तन ॥ २६ ॥ गीe--एवं भगवतोक्तोऽजुनः परसेनमपश्यादित्याहतत्रेति सङ्केन । तत्र परसेनायां पि न पितृव्यान भूरिभवः प्रभृतीन् , पित महान भेमि सोमदत्तदन , आचार्यान् द्रोण-कृपादीन् मातुलान शल्य-शकुर्यादन , भ्रातृन दुर्योधनादीन् , पुत्रान् लक्ष्मणदीनि , पौत्रान् नप्तन् लक्ष्मणदपुत्रान् , सधन गय स्याम् द्रौणि-सैन्धादीन् सुहृदः नगर्भभगदत्रादीन् , एवं स्वसैन्येऽप्युपलक्षणीयम । उभयोरपि सेनयोरथस्थितान् तान् सठन समीक्ष्येत्यन्वयात् ॥२६॥ अथ सव्येश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्व सुविधेषु रेजनं शिष्यं कर्तुं नवधर्मेऽपि युद्ध "मा हिंस्यात् सय्य भूतानि" इति श्रुत्यर्थाभासेनाधर्मतास।भास्य तं वमो ततः किं वृत्तमित्यपेक्ष्य सञ्जयः प्राह-एवमिति । । निद्रा तया ईशः ? सखनभगवद्गुएलाय एयस्मृतिनिवेशेन