पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
66
[२ अधि ६ अध्या,
अध्यक्षपचारः


742 सिद्धीनामसाधनमानवतारणमप्रवेशनं वा प्रतिबन्धः। तत्र दश. बन्धो दण्ड ॥
कोशद्रव्याणां वृद्धिप्रयोग. प्रयोग।
पण्यव्यवहारो व्यवहारः । फलाद्विगुणो दण्डः ॥
सिद्ध कालमप्राप्तं करोत्यप्राप्तं प्राप्तं वेत्यवस्तारः । तत्र पञ्चबन्धो दण्डः ॥
क्लुप्तमायं परिहापयति व्ययं वा विवर्धयतीति परिहापणं । तत्र हीनचतुर्गुणो दण्ड. । स्वयमन्यैर्वा राजद्रव्याणामुपभोजन- मुपभोगः । तत्र रत्नोपभोगे घात ; सारोपभोगे मध्यमस्साहस- दण्डः, फल्गुकप्योपभोगे तच्च तावच्च दण्ड.॥
राजद्रव्याणामन्यद्रव्येणादानं परिवर्तनं । तदुपभोगेन व्या. ख्यातम् ॥
710 मिद्धमाय न प्रवेशयति निबन्धं व्ययं न प्रयच्छति. प्राप्तां नीवीं विपतिजानीत इत्यपहारः । तत्र द्वादशगुणो दण्डः ॥
752 तेषां हरणोपायाश्चत्वारिंशत्---
पूर्व सिद्धं पश्चादवतारिन, पश्चात्सिद्धं पूर्वमवतारित ; सा ध्ये न सिद्धं, असाध्यं सिद्धं सिद्धमसिद्धं कृतं; असिद्धं सिद्धं कृतम्, अल्पसिद्ध बहुकृतं ; बहुसिद्धमल्पं कृतम् ; अ. न्यत् सिद्धमन्यत्कृतं ; अन्यतस्सिद्धमन्यतः कृतं; देयं न दत्तं; अदेयं दत्तं; काले न दत्तं ; अकाले दत्तं; अल्पं दत्तं बहुकृ- तं; बहुदत्त मल्पं कृतं ; अन्यद्दतमन्यत्कृतं ; अन्यतो दत्तमन्यतः कृतं; प्रविष्टमप्रविष्ट कृत; अप्रविष्ट प्रविष्टं कृत: कुप्यमदत्त-


निद्ध.