पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३ प्रक.
57
सनिधातृचेयकर्म


 हस्त्यश्वरथपादातमनेकमुख्यमवस्थापयेत् । अनेकमुख्यं हि 6210

परस्परभयात् परोपजापं नोपैतीति !!
 एतेनान्तपालदुर्गसंस्कारा व्याख्याताः ।।
  न च बाहिरिका' न्कुर्यात्पुरराष्ट्रोपघातकान् । 631
   क्षिपेज्जनपदे चैतान् सर्वान्वा दापयेत्करान् ।।

इत्यध्यक्षप्रचारे दुर्गनिवेश. चतुर्थोऽध्यायः.
आदितः पञ्चविंश.


२३. प्रक. सन्निधातृचेयकर्म.


 सन्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहमायुधा 633
गारं बन्धनागारं च कारयेत् ॥


 1"राअगिहे गाम बाअरे नालदा णाम बाहिरिआ होता अणेगभवणसअसण्णिविद्धा” गजगृहे नाम नगरे नालन्दा नाम बाहिरिका आसीत् अनेकभवनशतप्तन्निविष्टा" इति पदमैश्वर्यसमृद्धबाहिरिकजातिवर्णन 'मयजाग- सूत्रे नालन्दाध्ययने दृश्यते' प ९५..
 “बाहिरिअ उवठाणसालाए सहि सणवरगए पुरत्याभिलुहे सणसणे स इएहि अ, साहस्सिएहिअ मअसाहस्सिएह अ जाएहि दाएहि बारहि दलअमाणे पडि- च्छमाणे” बहिरिका उपस्थानशालाचे सिंहासनवरगृहे पूर्वाभिमुखे सभिषण शति- कैस्साहश्शतसाहस्रैश्च जाती ने भाग दीयमान प्रतियच्छन्तु इति शाताधर्म- कथाङ्गसूत्रे प १७७