पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ प्रक.]
37
राजप्रणिधि

उपस्थितं च राज्येन मदूर्ध्वमिति सान्त्वयेत् ।। एकस्थमथ संरुन्ध्यात् पुत्रवान्वा प्रवासयेत् ।।

इति विनयाधिकारिके अवरुद्धवृत्तमवरुद्धेbr> च वृत्तिः अष्टादशोऽध्याय.


१६. प्रक. राजप्रणिधिः.


 राजानमुत्तिष्ठमान[१] मनूत्तिष्ठन्ते भृत्या: ।
 प्रमाद्यन्तमनुप्रमाद्यन्ति । कर्माणि चास्य भक्षयन्ति । द्विषद्भिश्चातिसन्धीयते ।
 तस्मादुत्थानमात्मनः कुर्वीत ।
 नाळिकाभिरहरष्टधा रात्रिं च विभजेत् । छायाप्रमाणेन वा ।  त्रिपौरुषी पौरुषी चतुरङ्गुलाऽच्छायो[२] मध्याह्न इति[३] पूर्वे- दिवसस्याष्टभागाः ।।
 तैः पश्चिमाः व्याख्याताः ।
 तत्र पूर्वे दिवस्याष्टभागे रक्षाविधानमायव्ययौ च श्रुणुयात् ।
 द्वितीये पौरजानपदानां कार्याणि पश्येत् ।

 तृतीये, स्नानभोजनं सेवेत । स्वाध्यायं च कुर्वीत ।


  1. नमुत्थित,
  2. ला च छाया,
  3. चत्वारः पूर्वे.