पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ प्रक.]
29
मन्त्राधिकार

 न दीर्घकाले मन्त्रयेत च तेषां पक्षै[१]र्येषां अपकुर्यात् ।  “मन्त्रिपरिषदं द्वादशामात्यान्कुर्वीतेति” मानवाः ।
 “षोडशेति” बार्हस्पत्याः ।
 “विंशतिम्” इत्यौशनसाः ।
 “यथासामथ्र्यम्” इति कौटिल्यः ।।
 ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः । अकृतारम्भमा रब्धानुष्ठानमनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः । आसन्नै[२] स्सह कार्याणि पश्येत् । अनासनैस्सह पत्रसम्प्रेषणेन मन्त्रयेत।
 इन्द्रस्य हि मन्त्रिपरिषदृषीणां सहस्रम् । तचक्षुः[३] । तस्मा दिमं द्वयक्षं सहस्राक्षमाहुः ।
 अत्यायिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात् । तत्र यद्भूयिष्टाः कार्यसिद्धिकरं वा ब्रूयुस्तत्कुर्यात् । कुर्वतश्च‌---

 नास्य गुह्यं परे विद्युः छिद्रं विद्यात्परस्य च । 337
गृहेकूर्म इवाङ्गानि यत्स्याद्विवृतमात्मनः ।।
यथा ह्यश्रोत्रियश्राद्धं न सतां भोक्तुमर्हति ।
एवमश्रुतशास्त्रार्थो न मन्त्रं श्रोतृमर्हति ॥

इति विनयाधिकारिके मन्त्राधिकारः पञ्चदशोऽध्यायः,




  1. पक्ष्यै,
  2. अनासन्नै.
  3. स तच्चक्षु.।