पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
446
अर्थशास्त्र

303 स्थान एव नराः पूज्यन्ते ।
310 आर्यवृत्तमनुतिष्ठेत् ।
311 कदाडपि मर्यादा नातिक्रमेत् ।
312 नास्त्यर्धः पुरुषरतस्थ ।
31.3 न स्त्रीरत्नसमं रत्नम् ।
31 सुदुर्लभ रत्नम् ।
315 अयशो अयं भयेषु ।
316 नास्त्यलसस्य शास्त्राधिगमः ।
317 न स्त्रैणस्य स्वर्गाप्तिधर्मकृत्यं च।
318 स्त्रियोपि स्त्रैणमवमन्यन्ते ।
319 न पुष्पार्थी सिञ्चति शुष्कतरुम् ।
320 अद्रव्यप्रयत्नो वालुकाकाथनादनन्य।
321 न महाजनहास. कर्तव्यः ।
322 कार्यसपदं निमित्तानि सूचयन्ति ।
393 नक्षत्रादपि निमित्तानि विशेषयन्ति ।
324 न त्वरितस्य नक्षत्रपरीक्षा ।
325 परिचये दोषा न छाद्यन्ते ।
326 स्वयमशुद्धः परानाशङ्कत्ते ।
327 स्वभावो दुरतिक्रम ।
328 अपराधानुरूपो दण्डः।
329 कथानुरूपं प्रतिवचनम् ।
330 विभवानुरूपमाभरणम् ।
331 कुलानुरूपं वृत्तम् ।
332 कार्यानुरूप. प्रयत्नः।
333 पात्रानुरूपं दानम् ।