पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४० प्रक]
431
तन्त्रयुक्तय

 अनेन चानेन चेति समुच्चयः -- " स्वसञ्जातः पितृबन्धूनां 519 9 च दायादः' इति ।

 अनुक्तकरणमूह्यम्---" यथावदाता प्रतिगृहीता च नोपहतौ

स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः इति ।

 एवं शास्त्रामिदं युक्तं एताभिस्तन्त्रयुक्तिभिः ।

 अवाप्तौ पालने चोक्तं लोकस्यास्य परस्य च ॥

 धर्ममर्थं च कामं च प्रवर्तयति पाति च ।

 अधर्मानर्थविद्वेषानिदं शास्त्रं निहन्ति च ॥

 येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।

 अमर्षेणोद्धृतान्याशु तेन शास्त्रमिद कृतम् ॥

इति तन्त्रयुक्तौ पञ्चदशेऽधिकरणे तन्त्रयुक्तय प्रथमोऽध्यायः ।

 आदितः पञ्चाशच्छत्ततमोऽध्यायः । एतावता

  कौटलीयस्यार्थशास्त्रस्य तन्त्रयुक्ति

   पञ्चदशमधिकरणं समाप्तम्

 दृष्ट्वा विपतिपत्तिं बहुधा शास्त्रेषु भाष्यकाराणाम् । 5206

 स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥


अधि III, अध्या. 7 अधि. III, अध्या. 16