पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
418
[१४ अधि ३ अध्या.
औपनिषदिकम्

505 I नां पादलेप उलूकगृध्रवसाभ्यामुष्ट्रचर्मोपनाहावभ्यज्य वटपत्रै

 प्रतिच्छाद्य पञ्चाशद्योजनान्यश्रान्तो गच्छति । श्येनकङ्ककाकगृ-

 ध्रहंसक्रौञ्चविचिरल्लाना मज्जानो रेतासि वा योजनशताय ।

 साप्तपर्णिकानि गर्भवानान्मुष्ट्रिकायामभिष्टूय श्मशाने प्रेतशि

 शून्वा तत्समुत्थि'तयेदो योजनशताय ।

  आनिष्टैरद्भुतोत्पातैः परस्योद्वेगमाचरेत् ।

  आराज्यायेति निर्वादः समानः कोप उच्यते ।।

इत्यौपनिषदिके चतुर्दशेऽधिकरणे प्रलम्भने अद्भुतोत्पादनं द्विती-

 योऽध्यायः आदितस्सप्तचत्वारिशदुत्तरशतः


१७८ प्रक. प्रलम्भने भैषज्यमन्त्रयोगः,


 मार्जारोष्ट्वृकवराहश्वाविध्वागुलीनप्तृकोलूकानां अन्येषां वा

निशाचराणां सत्त्वानामेकस्य द्वयोबहूनां वा दक्षिणानि वामानि

वाऽक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् । ततो दक्षिणं वामेन

वामं दक्षिणेन समभ्यज्य रात्रौ तमासि च पश्याति ।

  एकाम्लकं वराहाक्षि खद्योतः कालशारिवा।

  एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति ॥

5056  त्रिरात्रोपोषितः पुष्ये शस्त्रहतस्य शूलपोतस्य वा पुंसः शिरः

कपाले मृत्तिकायां यवानां बस्ताविक्षीरेण सेचयेत् । ततो यव ।

विरूढमालामाबद्धय नष्टच्छायारूपश्चरति ।


1 वीची 2 सिहव्याघ्रद्वीपिकाकोलकाना मज्जानो रेतासि वा सार्ववर्णिकानि गर्भपत-

नान्युष्ट्रिकायामभिषय 3 तत्समुत्थित 4 शारिवा.