पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
402
[१३ अधि ३ अध्या.
दुर्गलम्भोपाय

मित्रेणाश्रितश्वेच्छुरग्राह्ये स्थातुमिच्छेत्, सामन्तादिभिः

483 3 मूलमस्य हारयेत् , दण्डेन वा त्रातुमिच्छेत् तमस्य घातयेत्। तौ

चेन्न भिद्ययातां प्रकाशमेवान्योन्यस्य भूम्यां' पणेत। ततः पर.

स्परं मित्रव्यञ्जनोभयवेतनान् वा दूतान् प्रेषयेयु:--"अयं ते

राजा भूमि लिप्सते शत्रुसंहितः” इति । तयोरन्यतरो जात-

शङ्कारोषः पूर्ववच्चेष्टेत, दुर्गराष्ट्रदण्ड मुख्यान् वा कृत्यपक्षहेतु-

भिरभिविख्याप्य प्रव्राजयेत, ते युद्धावस्कन्दावरोधव्यसनेषु

शत्रुमतिसंदध्युः । भेदं वाऽस्य स्ववर्गेभ्यः कुर्युः । अभिव्य

क्तशासनैः प्रतिसमानयेयुः ।


4843  लुब्धकव्यञ्जना वा मांसविक्रयेण द्वार्स्था दौवारिकापाश्रया-

श्वोराभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्धप्रत्यया भर्तुरनीकं

द्विधा निवश्य ग्रामवधेऽवस्कन्दे च द्विषतो ब्रूयुः--"आसन्नश्चो

रगणः, महांश्चाक्रन्दः; प्रभूतं सैन्यमागच्छतु " इति। तद

रतपयित्वा ग्रामघानदण्डस्य सैन्यामितरदादाय रात्रौ दुर्गद्वारेषु

ब्रूयुः-"हतश्चोरगण ; सिद्धयात्रमिदं सैन्यमागतं ; द्वारमपा

त्रियताम्" इति। प्रणिहिता वा द्वाराणि दधुः । तैस्सह प्रहरेयुः

कारुशिल्पिपाषण्डकुशीलववैदेहेकव्यञ्जनात् अनायुधीयान् वा

परदुर्गे प्रणिदध्यात् । तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्य-

पण्यशकटैः प्रहरणवारणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा ।

ततस्तद्वयञ्जनाः प्रमत्तवधमवस्कन्दप्रतिग्रहमभिप्रहरणं पृष्ठत


1 न्योन्यभूम्या वेतना. । पूर्वप्रणिहिता.