पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
400
[१३ अधि, ३ अध्या.
दुर्गलम्भाषाय

4816

विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेऽपि वा।
वस्त्राभरणमाल्यानां फेलामिः शयनासनैः ।।
मध्यभोजनफेलाभिस्तूर्यैर्वाऽभिहतैस्सह ।।
प्रहरेयुररीस्तीक्ष्णाः पूर्वप्रणिहितैस्सह ॥
यथैव प्रविशेयुश्च द्विषतस्सत्रहेतुभिः ।
तथैव चापगच्छेयुरित्युक्तं योगवाहनम् ॥

इति दुर्गलम्भोपाये योगवामनं द्वितीयोध्यायः
आदितो द्विचत्वारिंशच्छतः,

.

१७३ प्रक. अपसर्पप्रणिधिः

श्रेणीमुख्यमाप्तं निष्पातयेत् । स परमाश्रित्य पक्षापदेशेन

स्वविषयात् साचिव्यकरसहायोपादानं कुर्वीत । कृतोपसर्पोच-

यो वा परमनुमान्य स्वामिनो दूष्यग्रामं वतिहस्त्यश्व[१]दूष्यामात्यं

दण्डमाक्रन्दं वा हत्वा परस्य प्रेषयेत् । जनपदैकदेशं श्रेणीमटवीं

वा सहायोपदानार्थं संश्रयेत । विश्वासमुपगतस्स्वामिनः प्रेष-

येत्ततस्स्वामिहस्तिबन्धनमटवीघातं वाऽपदिश्य गूढमेव प्रहरेत् ।

4892 एतेनामात्याटविका व्याख्याताः।

 शत्रुणा मैत्री कृत्वा अमात्यानवक्षिपेत् । ते तच्छत्रोः प्रेष-

येयु:-" भर्तारं नः प्रसादय" इति स्वयं दूतं प्रेषयेत् । तमुपा

लम्भेत-"भर्ता ते माममात्यैर्भेदयति ; न च पुनरिहागन्तव्यम्

  1. 1 हस्त्यश्वम्