पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२ प्रक.
383
दूतकर्माणि

धयेयुः। सर्वतः पार्ष्णिमस्य ग्राहयेत्। अटवीभिर्वा राज्यं घातयेत्। 462*2
तत्कुलीनावरुद्धाभ्यां वा हारयेत् । अपकारान्तेषु चास्य दूतं
प्रेषयेत् । अनपकृत्य वा संधानम् । तथाऽप्यभिप्रयान्तं को.
शदण्डयो पादोत्तरमहोरात्रोत्तर वा सन्धिं याचेत ॥

 स चेद्दण्डसन्धि याचेत, कुण्ठमस्मै हस्त्यश्च दद्यादुत्साहितं वा गरयुक्तम् ।।

पुरुषसन्धिं याचेत, दूष्यामित्राटविवलमस्मै दद्यात् । योग-
पुरुषाधिष्ठितम्। तथा कुर्याद्यथोभयविनाशस्स्यात् । तीक्ष्ण-

बलं वाऽस्मै दधात् । अवमानितं विकुर्वीत मौलमनुरक्तं वा यदस्य व्यसनेऽपकुर्यात् ।।  कोशसन्धिं यांचेत, सारमस्मै दद्यात् यस्य क्रेतार ना- धिगच्छेत् । कुप्यमयुद्धयोग्यं वा ॥  भूभिसन्धिं याचेत, प्रसादयां नित्यामिवामनपाश्रयां महा- क्षयव्ययनिवेशां वाऽस्मै भूमिं दद्यात् ।।  सर्वस्वेन वा राजधानीवर्जेन सन्धिं याचेत | बलीयस:-

यत्प्रसह्य हरे दन्यः तन्मयच्छेदुपायतः । 4632
रक्षेत्स्वदेहं न धनं का ह्यनित्ये धने दया ॥

इत्याबलीयसे द्वादशेऽधिकरणे दूतकर्माणि सन्धियाचनं                                        प्रथमोऽध्याय आदितः षट्त्रिंशच्छतः