पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
376
[१८ आय ६ अध्या
साप्रामिकम्

4516 चापं ; चापकुक्षि , प्रतिष्ठः सुप्रतिष्ठश्च । चापपक्षसञ्जय ; स एवोरस्यातिक्रान्तो विजय स्थूल[१] कर्णपक्षः स्थूलकर्णः[२], द्विगुण- पक्षस्स्थूलो[३] विशालविजयस्त्वभिक्रान्तपक्षश्चमूमुखः; विपर्यये झषास्य[४] ऊर्ध्वा राजि[५] र्दण्डः सूची ; द्वौ दण्डौ वलयः ; चत्वारो दुर्ज- य इति दण्डव्यूहा।  पक्षकक्षोरस्यैर्विषमं वर्तमानो भोगस्स सर्पसारी गोमूत्रिका वा स युग्मोरस्यो दण्डपक्षः शकटः; विपर्यये मकर ; हस्त्य- श्वरथैर्व्यतिकर्णिः शकट वारिपतन्तक इति भोगव्यूहाः ।।  पक्षकशोरस्यानां एकीभावे मण्डल स सर्वतोमुख', सर्वतो {{भद्रः, अष्टानीको दुर्जय इति मण्डलव्यूहाः ।

पक्षकक्षोरस्यानां असंहतादसंहतः ।
स पञ्चानीकानामाकृतिस्थापनाद्वज्रो गोधा वा।
चतुर्णामुद्यानकः काकपदी वा।
त्रयाणमर्धचन्द्रकः कर्काटकशृङ्गी वेत्यसंहतव्यूहाः। '
रथारेस्यो हस्तिकक्षोऽश्वपृष्ठोऽरिष्टः ।
पत्तयोऽश्वा रथा हस्तिनश्चानुपृष्ठमचलः ।
हस्तिनोऽश्वा रथा. पत्तयश्चानुपृष्टमप्रतिहतः।
तेषां प्रदरं दृढकेन घातयेत दृढकमसह्येन । श्येनं चापेन ।

4528 प्रतिष्ठ सुप्रतिष्ठेन । सञ्जय विजयेन। स्थूलकर्णं विशालवि

  1. 1 स्थूल.
  2. 2 स्थूणाकर्णः.
  3. 3 स्थूण ,
  4. 4 षडास्य .
  5. 5 ऊर्ध्वरजि.