पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०-१५२ प्रक]
369
कटयुद्धविकल्पा स्वसन्योत्साहन स्वबलान्यवलन्यायोगश्च

 चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः, स्त्रियश्चान्नपानर- 448 5 क्षिण्यः पुरुषाणामुद्धर्षणीया. पृष्टत्तस्तिष्ठेयुः ।  अदक्षिणामुख पृष्ठतस्सूर्यमनुलोमपात[१] मनीक स्वभूमौ व्यूहेत। परभूमिव्यूहे चाश्यांश्चारयेयुः।  यत्र स्थानं प्रजवश्वाभूमिव्यूहस्य, तत्र स्थित प्रजवितश्चो भयथा जीयेत । विपर्यये जयति । उभयथा स्थाने प्रजवे च ।  समा विषमा व्यामिश्रा वा भूमिरिति, पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया । समायां दण्डमण्डलव्यूहाः, विषयायां भोगसं- हतव्यूहाः[२] विशिष्टबलं भक्ता सन्धिं याचेत । समवलेन याचितः संद- धीत । हीनमनुहन्यात् । न त्वेव स्वभूमिप्राप्तं त्यक्त्तात्मानं वा।

पुनरावर्तमानस्य निराशस्य च जीविते ।
अधार्यों जायते वेगस्तस्माद्भग्नं न पीडयेत॥

इति साङ्गामिके कूटयुद्धविकल्पास्स्वसैन्योत्साहसनं स्वबला-                   न्यबलव्यायोगश्च तृतीयोऽध्याय.               आदित एकत्रिंशच्छत


१५३-१५४ प्रक. युद्धभूमयः, पत्त्यश्वरथहस्ति-                   कर्माणि च


 स्वभूमिः पत्त्यश्वरथद्विपानामिष्टा युद्धे निवेशे चाधान्वनवन- 444 5 निम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां47

  1. 1 वात.
  2. 2व्यामिश्राया विषमव्यूहा ।