पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
362
[९ अधि. ७ अध्या
अभिवास्यत्कर्म

485*5 तासां सिद्धिः- पुत्रभ्रातृबन्धुषु सामदानाभ्यां सिद्धिरनु- रूपा, पौरजानपददण्डमुख्येषु दानभेदाभ्यां, सामन्ताटविकेषु भेददण्डाभ्याम् ।

एषाऽनुलोमा विपर्यये प्रतिलोमा ।
मित्रामित्रेषु व्यामिश्रा सिद्धिः परस्परसाधका ह्युपायाः
शत्रो शङ्कितामात्येषु सान्त्वं प्रयुक्तं शेषप्रयोग निवर्तयति

दूष्यामात्येषु दान; सङ्घातेषु भेद'; शक्तिमत्सु दण्ड इति । गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति ।

"अनेनैवोपायेन नान्येन" इति नियोगः ।
"अनेन वाऽन्येन वा" इति विकल्पः ।
"अनेनान्येन च” इति समुच्चयः ।

 तेषामेकयोगाश्चत्वारास्त्रियोगाश्च , द्वियोगाषट् एकश्चतुर्योग इति पञ्चदशोपायाः। तावन्तः प्रतिलोमाः।  तेषामेकेनोपायेन सिद्धिरेकसिद्धिः द्वाभ्या द्विसिद्धिः त्रिभि-  स्त्रिसिद्धिः । चतुर्भिश्चतुस्सिद्धिरिति ।।  धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धायार्थ- स्य सिद्धिस्सा सर्वार्थसिद्धिः। इति सिद्धयः । 4368  दैवादग्निरुदकं व्याधि प्रभारो[१] विद्रवो दुर्भिक्षमासुरी सृष्टिः इत्यापदः


  1. 1 प्रमादो.