पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ प्रक दूष्य शत्रु युक्ता 366 धार्मिकं जातिकुलश्रुतवृत्त स्तवेन सम्बन्धेन पूर्वेषां त्रैका. 423 1 ल्योपकारानपकाराभ्यां वा सान्त्वयेत् ।। निवृत्तोत्साहं विग्रहश्रान्त प्रतिहतोपायं क्षयव्ययाभ्यां प्रचा- सेन चोपतप्तं शौचेनान्यं लिप्समानमन्यस्माद्वा शङ्कमानं मैत्रीप्रधानं वा कल्याणबुद्धिं साम्ना साधयेत् ॥ लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत् ॥ तत्पञ्चविधं देयविसर्ग , गृहीतानुवर्तनं, आत्तप्रतिदानं, स्वद्रव्यदानं, अपूर्व परस्वेषु स्वयंग्राहदानं चेति दानकर्म ।। परस्परद्वेषवैरभूमिहरणशङ्कितं अतोऽन्यतमेन भेदयेत् । भीरुं वा प्रतिघातेन-" कृतसन्धिरेष त्वयि कर्म करिष्यति मित्रमस्य निसृष्टं सन्धौ वा नाभ्यन्तरः” इति ।। यस्य वा स्वदेशादन्यदेशाद्वा पण्यानि पण्यागारतया गच्छेयुः 4288 तान्यस्य "यातव्यालब्धानि " इति सत्रिणश्वारयेयुः बहुळीभूते शासनमाभिव्यक्तेन प्रेषयेत्-"एतत्ते पण्यं पण्यागार वा मया ते प्रेषितं; सामवायिकेषु विक्रमस्व, अपगच्छ वा ततः पणशेषमवाप्स्यसि” इति । ततस्सत्रिणः परेषु ग्राहयेयु:-"एत- दरिप्रदत्तम्" इति शत्रुप्रख्यातं वा पण्यमविज्ञातं विजिगीषु गच्छेत् । तदस्य 1 जातिकुलवृत्त, विप्रान्त । स्वद्रव्यदानपूर्व. * यातव्यालब्धानि,