316
अभियास्यत्कर्म
९ि अधि.३ अध्या,
११०-१४१ प्रक. पश्चात्कोपचिन्ता, बाह्या-
भ्यन्तरप्रकृतिकोपप्रतीकारश्च.
4189 "अल्प: पश्चात्कोपो महान् पुरस्ताल्लाभः" इति, अ.
ल्पः पश्चात्कोपो गरीयान् । अल्पं पश्चात्कोपं प्रयातस्य
दूष्यामित्राटविका हि सर्वतः समेधयन्ति । प्रकृतिकोपो वा
लब्धमपि च महान्तं पुरस्ताल्लाभम् ।।
__एवंभूते भृते भृत्यमित्रक्षयव्ययान् प्रयुञ्जीत' पुरस्ताल्लाभे
सेनापतिं कुमार का दण्डचारिणं कुर्वीत ॥
बलवान्वा राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभमा-
दातुं यायात् । आभ्यन्तरकोपशङ्कायां शङ्कितानादाय यायात्
बाह्यकोपशङ्कायां वा पुत्रदारभेषामभ्यन्तरावग्रहं कृत्वा
शून्यपालमनेकबलवर्गमनेकमुख्यं च स्थापयित्वायायात् न याया-
द्वा। “अभ्यन्तरकोपो बाह्यकोपात् पापीयान्" इत्युक्तं पुरस्तात् ।।
मन्त्रिपुरोहितसेनापतियुवराजानामन्यतरकोपोऽभ्यन्तरकोप
सितमात्मदोषत्यागेन परशक्तयपराधवशेन वा साधयेत्। महाप
राधेऽपि पुरोहिते संरोधनमपस्रावणं वा सिद्धिः; युवराजे
संरोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ॥
ताभ्यां मन्त्रिसेनापती व्याख्यातौ ।
4193 पुत्रं भ्रातरमन्यं वा कुल्यं राज्यग्राहिणमुत्साहेन साध-
प्रयुकीत । तस्मात्सहसैकीय पुरस्तालाभस्यायोगशतकीयो बा पश्चात्कोप इति
न यायात् । सूचीमखा हनी इति लोकप्रवादः । पश्चात्कोप सामदानभेदद्रण्डान्प्रबुजात,
मव.
पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७२
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
