पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
344
[९ अघि २ अध्या.
अभियास्यत्कर्म

416 2 मटवीं वा; तत्र मे श्ववराहयोः कलहे चण्डालस्येवान्यतरसिद्धिः भविष्यति, आसाराणामटवीनां वा कण्टकमर्दनमेतत् करिष्यामि, अत्युपचितं वा कोपभयान्नित्यमासन्नमरिबलं वासयेदन्यत्राभ्य- न्तरकोपशङ्कायाश्शत्रुयुद्धावरयुद्धकालश्च" इत्यमित्रवलकालः ॥

 तेनाटवीबलकालो व्याख्यातः ।।

 "मार्गदेशिकं परभूमियोग्यमरियुद्धप्रतिलोममटवीबलमायश्श- त्रुर्वा बिल्वं बिल्वेन हन्यतामल्पः प्रसारो हन्तव्यः" इत्यटवी- बलकालः ॥

 सैन्यमनेकमनेकजातीयस्थमुक्तमनुक्तं वा विलोपार्थं यदुत्तिष्ठति, तदौत्साहिकमभक्तवेतनं विलोमवृष्टिप्रतापकरं भेद्य परेषामभेद्यं

 तुल्यदेशजातिशिल्पप्रायं सहतं महदिति वलोपादानकालाः  तेषां कुप्यभृतममित्राटवीबलं विलोपभृतं वा कुर्यात् । अ. मित्रस्य वा बलकाले प्रत्युत्पन्ने शत्रुमपगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वासयेत् । काले वाऽतिक्रान्ते विसृजेत् । परस्य चैतत् बलसमुद्दानं विधातयेत् । आत्मनस्संपादयेत् ॥

 पूर्वंपूर्वं चैषां श्रेयस्सन्नाहयितुम् । तद्भावभावित्वान्नि- त्यसंस्कारानुगमाच्च मौलबलं भृतबलाच्छ्रेयः। 4176 नित्यानन्तरं क्षिप्रोत्थायि वश्यं च भृतवलं श्रेणीबला च्छ्रेयः।