पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
822
अधि. १ अध्या.
व्यसनाधिकारिकम्



9919  स्वाम्यमात्यजनपददुर्गकोशदण्डामित्रव्यसनानां पूर्वंपूर्वं ग- रीय इत्याचार्याः ।।

 नेति भारद्वाज ---" स्वाम्यमात्यव्यसनयोरमात्यव्यसनं गरीयः इति । मन्त्रो मन्त्रफलावाप्तिः कर्मानुष्ठानमायव्ययकर्म दण्डा- प्रणयनममित्राटवीप्रतिषेधः राज्यरक्षणं व्यसनप्रतीकारः कुमा ररक्षणमभिषेकश्च कुमाराणामायत्तममात्येषु। तेषां अभावे तदभा. वश्छिन्नपक्षस्येव राज्ञश्चेष्टानाशो व्यसनेषु चासन्नाः परोपजा पा । वैगुण्ये च प्राणबाधः प्राणान्तिकचरत्वाद्राज्ञ इति ॥

 "न" इति कौटिल्य:--मन्त्रिपुरोहितादिभृत्यवर्गमध्यक्षप्र- चारं पुरुषद्रव्यप्रकृतिव्यसनपतीकारमेधनं च राजैव करोति । व्यसनिषु वाऽमात्येष्वन्यानव्यसनिनः करोति । पूज्यपुजने दूष्यावग्रहे च नित्ययुक्तस्तिष्ठति। स्वामी च सम्पन्न स्व सम्पद्भिः प्रकृतीस्संपादयति। स्वयं यच्छीलस्तच्छीला: प्र. कृतयो भवन्ति ; उत्थाने प्रमादे च तदायत्तत्वात् । तत्कू टस्थानीयो हि स्वामीति ।

 "अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः" इति वि. शालाक्षः । कोश"दण्डः कुप्यं विष्टिवाहनं निचयाश्च जन पदादुत्तिष्ठन्ते । तेषामभावो जनपदाभाव स्वाम्यमात्ययोश्चान न्तर इति ॥

392 4 नैति कौटिल्यः---अमात्यमूलास्सर्वारम्भाः । जनपदस्य


1, ट. कोशो,