पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
318
[ अधि. १८ अध्या.
षागुण्यम्

स्सर्वेषां नो विनाशाय अभ्युत्थितः सम्भूयास्य यात्रां वि-
हनाम" इति। तच्चेन्मण्डलमनुगृह्णीयान्मध्यमावग्रहेणात्मानमु-
पबृंहयेत् । न चेदनुगृह्णीयात्, कोशदण्डाभ्यां पित्रमनुगृह्य,
ये मध्यमद्वेषिणो राजानः परस्परानुगृहीता वा बहवस्तिष्ठेयुः
एकसिद्धौ वा बहवस्सिद्धयेयुः परस्पराद्वा शङ्किता नोत्तिष्ठेरन्
तेषां प्रधानमेकमासन्नं वा सामदानाभ्यां लभेत। द्विगुणो द्वि-
तीयं त्रिगुणस्तृतीयम् । एवमभ्युच्चितो मध्यममपगृह्णीयात् ॥
 देशकालातिपत्तौ वा सन्धाय मध्यमेतरमित्रस्य साचिव्यं
कुर्यात् ।दूष्येषु वा करसन्धि कर्शनीयं वाऽस्य मित्रं मध्य'
मो लिप्सेत, प्रतिस्तम्भयेदेनं “अहं त्वा त्रायेय-
इत्याकर्शनात् । कर्शितमेतं त्रायेत “उच्छेदनीयं चाऽस्य मित्रं
मध्यमो लिप्सेत । कर्शितमेतं त्रायेत मध्यमवृद्धिभयात् उच्छिन्नं
वा भूम्यनुग्रहेण हस्ते कुर्यादन्यत्रापसारभयात् ।।
कर्शनीयोच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्यकराणि
स्युः पुरुषान्तरेण संधीयेत । विजिगीष्वोस्तयोर्मित्राण्यवग्र-
हसमर्थानि स्युः, संधिमुपेयात् । एवं स्वार्थश्च कृतो भवति
मध्यमस्य प्रियं च।
 मध्यमश्चेत्स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण संद-
ध्यात् “सापेक्षं वा नार्हसि मित्रमुच्छेत्तुम्" इति वारयेदुपेक्षेत वा
"मण्डलमस्य कुप्यतु स्वपक्षवधात्" इति । अमित्रमात्मनो वा
मध्यमो लिप्सेत। कोशदण्डाभ्यामेनमदृश्यमानोऽनुगृह्णीयात्!