पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८ प्रक.
305
होनशक्ति पूरणम्

कृत्स्ने च मण्डले नित्यं दूतान् गूढांश्च वासयेत् ।
मित्रभूतस्सपत्नानां हत्वा हन्या च संवृतः ॥

असंवृतस्य कार्याणि प्राप्तान्यपि विषेशतः ।
निस्संशय विपद्यन्ते भिन्नप्लव इवोदधौ ॥

इति षाड्गुण्ये पाणिग्राहचिन्ता त्रयोदशोऽध्यायः

आदित एकादशशत


१३ प्रक. हीनशक्तिपूरणम्.


 सायवायिकैरेवमभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रू-
यात्--"त्वया मे सन्धि ; इदं हिरण्य ; अह च मित्रं , द्विगुणा
ते वृद्धिः, नार्हस्यात्मक्षयेण मित्रमुखानमित्रान् वर्धयितुम् ।
एते हि वृद्धास्त्वामेव परिभविष्यन्ति" इति ॥

 भेदं वा ब्रूयात्----"अनपकारो यथाऽहोतैस्सम्भूयाभियुक्तः
तथा वामप्येते सहितबलास्स्वस्था व्यसने वाऽभियोक्ष्यन्ते; बलं
हि चित्तं विकरोति; तदेषां विघाताय" इति ।

 भिन्नेषु प्रधानमुपगृह्य हीनेषु विक्रमयेत् । हीनाननुग्राह्य
वा प्रधाने । यथा वा श्रेयोभिमन्येत, तथा वैरं वा
परैर्ग्राहयित्वा विसंवादयेत् । फलभूयस्त्वेन वा प्रधानमुपजाप्य
सन्धिं कारयेत् ॥

अथोभयवेतनाः फलभूयस्त्वं दर्शयन्तस्सामायिकान् “अ- 873 3
तिसंहितास्स्थं" इत्युदृूषयेयुः ॥