पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
304
७ अधि, २३ अध्या.
पाड्गुण्यम्

 नेति कौटिल्य - सुमहताऽपि क्षयव्ययेन शत्रुविनाशोऽभ्यु- पगन्तव्यः।

 तुल्ये क्षयव्यये यः पुरस्तादृूप्यबलं घातयित्वा निश्शल्यः पश्चाद्वश्यबलो युध्येत, सोतिसंधत्ते । द्वयोरपि पुरस्ताद्दूष्य- बलधातिनोर्यो बहुलतरं शक्तिमत्तरमत्यन्तदूष्यं च घातयेत्,' सोऽतिसंधत्ते ।

 तेनामित्राटवीवलघातो व्याख्यातः।

 

पाणिग्राहोऽभियोक्क्ता वा यातव्यो वा यदा भवेत् ।
विजिगीषुस्तदा तत्र नेत्रमेतत्समाचरेत् ॥

 

पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः ।
विग्राह्य पूर्वमाक्रन्द पार्ष्णिग्राहाभिसारिणा ॥

 

आक्रन्देनाभिञ्जानः पार्ष्णिग्राहं निवारयेत् ।
तथाऽऽक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम् ॥

 

अरिमित्रेण मित्रं च पुरस्तादवघट्टयत् ।
मित्रमित्रमरेश्चापि मित्रमित्रेण वारयेत् ।

 

मित्रेण ग्राहयेत्पार्ष्णिभियुक्तोऽभियोगिनः ।
मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत् ॥

 

एवं मण्डलमात्मार्थ विजिगीषुनिवेशयेत् ।
पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा ॥