पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११-१२ प्रक]
279
साहतप्रयाणिकम् परिपणितापरिपणितापसृतसन्धयश्च

१११-१२ प्रक, संहितप्रयाणिकम्, परिपणि-

तापरिपणितापसृतसन्धयश्च.


 विजिगीषुर्द्वितीयां प्रकृतिमेवमातसन्दध्यात् । सामन्तं संहितप्रयाणे योजयेत्-~~-" त्वमितो याहि, अहमितो यास्यामि, समानो लाभ इति" ॥

 लाभसाम्ये सन्धिः । वैषम्ये विक्रमः ॥

 सन्धिः परिपणितश्चापरिपणितश्च ।।

 " स्वमेत देशं याह्यहामिम देशं यास्यामीति" परिपणितदेशः ॥ त्वमेतावन्तं कालं चेष्टस्व, अहमेतावन्तं काल चेष्टिष्य इति परिपणितकालः ॥

 त्वमेतावत्कार्य साधय, अहमेतावत्कार्य[१] साधयिष्यामी- ति" परिपणितार्थः ॥

 यदि वा मन्येत----" शैलवननदीदुर्गमटवीव्यवहितं छिन्नंधान्यपुरुषवीवधासारमयवसेन्धनोदकमविज्ञातं प्रकृष्टमन्यभावदे- शीयं वा सैन्यव्यायामानामलब्धभौमं वा देशं परो यास्यति, विपरीतमहं" इत्येतस्मिन् विशषे परिपाणितदेशं सन्धिमुपेयात् ।।

 यदि वा मन्येत “प्रहर्षोष्ण[२]शीतमतिव्याधिप्रायमुपक्षीणा हारोपभोग सैन्यव्यायामानां चौपरोधिक कार्यसाधनाना-

मूनमतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरतिमहम्" इत्ये-



  1. अहमिद कार्य
  2. प्रवर्षोष्ण.