पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३-७ प्रक ]
273
विगृह्यासन-सन्धायासन-विगृह्ययाने-सन्धाश्यान-सम्भूयप्रयाणच

नि निवर्तयिष्यामि, परवणिक्पथाद्वा सारवन्ति मामेष्यन्ति; विगृहीतेनेतरं दूष्यामित्राटवीनिग्रहं वा विगृहीतो न करिष्यति। . .तैरेव वा विग्रहं प्राप्स्यति ; मित्रं मे मित्रभाव्यप्र[१] यातो बह्व- ल्पकालं तनुक्षयव्ययमर्थं प्राप्त्यति ; गुणवर्तीमादेयां वा भूमिं सर्वसन्दोहेन वा मामनादृत्य प्रयातुकामः कथं न यायात्" इति परवृद्धिमतिघातार्थं प्रतापार्थं च विगृह्यासीत ॥

 " तमेव हि प्रत्यावृत्तो ग्रसते" इत्याचार्याः ।

 "न" इति कौटिल्य[२] कर्शनमात्रमस्य कुर्यादव्यसनिनः। परिवृद्धया तु वृद्ध[३] समुच्छेदनम् ।

 एवं परस्य यातव्योऽस्मै साहाय्यमाविनष्टःप्रयच्छेत्। तस्मात्सर्वसन्दोहप्रकृतो[४] विगृह्यासीत। विगृह्यासने तु प्राति[५]प्रातिलोम्ये सन्धायासति विगृह्यासनहेतुभिरभ्युच्चित. सर्वसन्दोहवर्जं विगृह्य यायात् ।

 यदा वा पश्येत् ----" व्यसनी पर प्रकृतिव्यसनं वाऽस्य शेषप्रकृतिभिरप्रतिकार्य स्वचक्रपीडिता विरक्ता वाऽस्य प्रकृतयः कर्शिता निरुत्साहाः परस्परात् भिन्नाः शक्या लोभायितुमग्नयुदकव्याधिमरकदुर्भिक्षनिमग्नः[६] क्षीणयुग्यपुरुषनिचयरक्षाविधान परः" इति, तदा विगृह्य यायात् ।

 यदा वा पश्येत्-"मित्रमाक्रन्दश्च मे शूरवृद्धानुरक्तप्रकृति- विपरीतप्रकृतिः पर. ; पार्ष्णिग्रहश्चासारश्च ; शक्ष्यामि मित्रेणा-फलकम्:Rele


  1. मित्राच्यभिप्र.
  2. परवृद्धधानुवृद्ध
  3. कृत.
  4. सनहेतुप्राति.
  5. क्षानामतं