पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.१.२ प्रक]
271
समहीनज्यायसा गुणानिनिवेश हानसम्वयश्च

 निरुद्धो देशकालाभ्यां अत्ययस्यादुपग्रहः ।।

 विषह्य दानादायत्वां क्षम. स्त्रीबधनादपि।
 सुवर्णसन्धिर्विश्वासादकी भावगतो भवेत् ॥

 विपरीतः कपालख्यादयादानाभिभापितः ।
 पूर्वयोः प्रणयेत्कुप्यं हस्त्यश्व वागुरान्वितम् ।।

 तृतीये प्रणयेदर्थं कथयन् कर्मणां क्षयम् ।
 तिष्ठेच्चतुर्थ इत्येते कोशोपनतसन्धयः ॥

 भूम्येकदेशत्यागेन देश[१] प्रकृतिरक्षणम् ।
 आदिष्टसन्धिस्तत्रेष्टो गूढस्तेनोपघातिनः ।।

 भूमीनामात्तसारागां मूलवर्जं प्रणामनम् ।
 उच्छिन्नसन्धिस्तत्रैष[२] परव्यसनकाक्षिणः ॥

 फलदानेनभुक्तो भूमीनां मोक्षणं स्यादपक्रयः ।
 फलातिभुक्तो भूमिभ्यः सन्धिस्स परिभूषणः ।।

 कुर्यादपेक्षणं पूर्व[३] पश्चिमौ त्वाबलीयसम् ।
 आदाय फलमियेते देशोपनतसन्धयः ॥

 स्वकार्याणां वशेनैते देशे काले च भाषिताः ।
 आबलीयसिकाः कार्यात्रिविधा हीनसन्धयः ।।

इति पाडूगुण्ये समहीनज्यायसां गुणाभिनिवेशो

हीनसन्धय तृतीयोऽध्याय

आदित एकशतः



  1. शेष
  2. स्तनष्ट..
  3. वेक्षण पूर्वॅ